SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||२|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति: प्रत सूत्रांक ||५२|| शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाचेति । तथा उपशान्तमोहे-एकादशगुणस्थाने क्षीणमोहे-द्वादशगुणस्थाने| सनच्छलहै छद्मस्थवीतरागे त एव चतुर्दश, यतः सप्तानां चारित्रमोहनीयप्रतिबद्धानां मोहनीयस्य क्षपितत्वेनोपशमितत्त्वेन वा 31 क्षणम् गा. दर्शनमोहनीयप्रतिबद्धस्य एकस्य च तत्रासम्भवादिति पूर्ववत्, द्वादश पुनर्वेदयति ते, सयोग्ययोगिरूपे एकादश परीपहाः ५३ ६ संभवन्ति, यथा क्षुत् १ पिपासा २ शीतो ३ष्ण ४ दंश ५ चर्या वध ७ मल ८ शय्या ९ रोग १० तृणस्पर्श ११ रूपाः, जिने वेद्यस्य संभवात् न यांति, शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्च न च पुनर्वेदयति, धिया राजन्त इति धीराः वज्रस्वामिवत् , नापि स्तब्धा-नाहङ्कारपराः स्कन्धकवत् , नापि लुब्धा-नाहारोपधिपात्रादिगृद्धा धन्यमुनिवत्, न गौरविता-न गौरवत्रिकासक्ता मथुरामङ्गशिष्यवत् , न विकथाशीला-न विरुद्धकथाकथनस्वभावा हरिकेशमुनिवत् ॥५२॥ है। खंते दंते गुत्ते मुसे बेरग्गमग्गमल्लीणे । दसविहसामायारीआवस्सगसंजमुज्जुत्ते ॥५३॥ खते ॥ 'क्षान्ताः' क्षमायुक्ता गजसुकुमालवत्, 'दान्ताः' दमितेन्द्रियाः शालिभद्रादिवत्, 'गुप्ताः' नवब्रह्मचर्यटूगुप्तिमन्तः श्रीस्थूलभद्रवत् , 'मुक्ताः' न लोभयुक्ता जम्बूस्वाम्यादिवत्, 'वैराग्यमार्गमालीनाः' संवेगपथमाश्रिताः अति-II मुक्तककुमारकालोदाय्यादिवत्, दशविधसामाचार्याम्-उक्तलक्षणायामुयुक्ताः, अवश्यं कर्त्तव्यमावश्यकं यद्वा गुणानां 8 आ-समन्ताद्वश्यं करोतीत्यावश्यक, गुणशून्यमात्मानं आ-समन्ताद् वासयति गुणैरित्यावासकमनुयोगद्वारोक्तलक्षणं तत्रौद्युक्ताः-तत्पराः ॥ ५३॥ खरफरुसककसाए अणिदुवाइ निदुरगिराए । निन्भच्छणनिद्धाडणमाईहिं न जे पउस्संति ॥५४॥ दीप अनुक्रम [१२] ~34 ~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy