SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||२|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्ति: प्रत ५२ सूत्रांक ॥५२|| श्रीगच्छा- गुरुणो छंदणुवत्ती सुविणीए जियपरीसहे धीरे । नवि थडे नवि लुद्धे नवि गारविए न विगहसीले ॥५२॥ | सद्गच्छलचारलघु- MI 'गुरोः' स्वाचार्यस्य 'छन्दोऽनुवृत्तयः' अभिप्रायानुचारिणो, न स्वाभिप्रायचारिणः, 'सुविनीताः' शोमनविनययुक्ताःक्षणम् गा. वृत्ती ६ जिता:-पराजिताः परीपहाः-शीतोष्णा यैस्ते जितपरीषहाः, उक्तं चाचाराङ्गनिर्युक्तौ-"इत्थीसकारे परीसहा य दो है। ॥ १५ ॥ *भावसीयला एए । सेसा बीसई उहा परीसहा होति णायचा ॥१॥जे तिवपरीणामा परीसहा ए भवंति उण्हा उ ।। जे मंदपरीणामा परीसहा ते भवे सीया ॥ २ ॥" तथा च ज्ञानावरण १ वेदनीय २ मोहनीया ३ स्तरायेषु ४४ द्र श्रुत्पिपासा २ शीतोष्ण ४ दंशा ५ चेला ६ रति ७खी ८ चर्या ९ नैषेधिकी १० शय्या ११ ऽऽक्रोश १२ वध १३ याचा-II है १४ ऽलाभ १५ रोग १६ तृणस्पर्श १७ मल १८ सत्कार १९ प्रज्ञा २० ऽज्ञान २१ सम्यक्त्व २२ लक्षणा द्वाविंशतिरप्यवतरन्ति, यथा दर्शनमोहे सम्यक्त्वपरीपहः, तदुदये तस्य भावात् १, प्रज्ञाऽज्ञाने द्वे ज्ञानावरणे ३, अलाभोऽन्तराये ४, आक्रोशारतिस्त्रीनषेधिक्यः अचेलयाश्चासत्कारपुरस्काराः सप्त चारित्रमोहेऽवतरन्ति ११, क्षुत्पिपासा २ शीतोष्ण४ दंश ५ चर्या ६ शय्या ७ मल ८ वध ९ रोग १० तृणस्पर्श ११ एते एकादश वेदनीयोदये भवन्ति, शेषेषु दर्शनावरणनामायुर्गोत्रेषु नास्त्यवतारः परीपहाणामिति । तथा नवमगुणस्थानक यावत्सर्वेऽपि परीषहाः संभवन्ति, पुन-द हार्वेदयति विंशतिमेव, यतो यस्मिन् समये शीतं वेदयति न तस्मिन् समये उष्णत्वं वेदयति, यस्मिनुष्णं तस्मिन् शीतं न, ॥१५॥ #तथा यस्मिन् चर्या वेदयति तस्मिन् नैषधिकी न, यस्मिन् नैषेधिकी तस्मिन् चर्या न वेदयतीति । सूक्ष्मसंपराये-दशम-| गुणस्थाने क्षुत्पिपासाशीतोष्णदेशचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञानरूपाश्चतुर्दश भवन्ति, द्वादश पुनर्वेदयति, दीप अनुक्रम [१२] 15 अत्र सद्गच्छस्य लक्षणं कथयते ~33~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy