SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ---------- मूलं ||४६-४७|| ---------------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-वृ), प्रकीर्णकसूत्र-[७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्ति: ९८-९ प्रत सूत्रांक ||४६-४७|| श्रीगच्छा परमत्थओ न तं अमयं, विसं हालाहलं खु तं । न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ॥४७॥ 'अगी० ॥ पर० ॥ 'अगीतार्थस्य' पूर्वोक्तचतुर्थभङ्गस्थस्य वचनेन अमृतमपि 'न घुण्टेत्' न पिवेत् , येन कारणेन न कुसङ्गवर्जचारलघुवादातद्भवेत अमृतं, यदगीतार्थदेशितं परमार्थतो न तदमृतं, विष हालाहलं 'खु' निश्चितं, न तेनाजरामरो भवेत, तत्क्षणादेवी है 'निधनं ब्रजेत्' मरणं प्रामुयादित्यर्थः ॥४६॥४७॥ किञ्च1.अगीअत्थकुसीलेहि, संगं तिविहेण वोसिरे । मुक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ॥४८॥ द &ा अगी०॥ अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैः, उपलक्षणत्वारसभेदपार्श्वस्थावसनसंसक्तयथाच्छन्दैः सह, 'सङ्गं संसर्ग 'त्रिविधेन' मनोवाकायेन, तत्र मनसा चिन्तनम्-अहं मिलनं करोमीति, वाचा आलापसंलापादिकरणमिति, कायेन सम्मुखगमनप्रणामादिकरणमिति, 'व्युत्सृजेत्' विविधं विशेषेण वा उ इति-भृशं सृजेत्-त्यजेदित्यर्थः, तथा चोदा श्रीमहानिशीथषष्ठाध्ययने-“वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो। अगीयत्षेण समं एक, खणद्धपि न संवसे | P१॥" तथा 'मोक्षमार्गस्य निर्वाणपथ 'इमे पूर्वोक्ताः 'विग्घेत्ति विघ्नकरा इत्यर्थः, 'पथि' लोकमार्गे 'स्तेनका' चौरा:|| यथेत्युदाहरणोपदर्शन इति ॥४८॥ किञ्च| पजलियं हुयवहं दुहुँ, निस्संको तत्थ पविसिउं । अत्ताणं निहिज्जाहि, नो कुसीलस्स अदिन्नए ॥४९॥ पज०॥ प्रज्वलितं 'हुतवह' वैश्वानरं 'दुट्ठ'मिति 'दुष्र्ट' निर्दयं यद्वा 'दद्दु'मिति 'दृष्ट्वा' विलोक्य 'निःशङ्कः' त्यक्तशङ्कः। मितत्र' हुतवहे 'प्रविश्य' प्रवेशं विधाय 'आत्मानं' स्वयं 'निर्दहेत्' भस्मसारकुर्यादित्यर्थः, परं 'नो' नैव कुशीलस्य 'अदि- २८ SOCCALCOCOST दीप अनुक्रम [४६-४७] २५ ROCESC-25-25% ~31~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy