________________
आगम
(३०-व)
“गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------ मूलं ||३९|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति:
+
प्रत सूत्रांक ||३९||
आझावि. राधना मु. निवृन्दलक्षणम् गा. ३९-४२
+%
| जो ऊ पमायदोसेणं, आलस्सेणं तहेव. य । सीसवग्गं न चोएइ, तेण आणा विराहिया ॥ ३९ ॥ | जो उ०॥'यो' गणी तुशब्दादुपाध्यायगणावच्छेदादिः प्रमादश्च-निद्रादिः द्वेषश्च-मत्सरः दोषश्च वा-स्वशिष्ये रागादिकः
प्रमादद्वेषं प्रमाददोषं वा तेन, यद्वा प्रमादरूप एव यो दोषः-कुलक्षणत्वं तेन प्रमाददोषेण, आलस्येन तथैवं च, चकारान्मोहा&वज्ञादिप्रकारेण, 'शिष्यवर्ग' अन्तेवासिवृन्दं न प्रेरयति संयमानुष्ठान इति शेषः 'तेन' आचार्येण 'आज्ञा' जिनमर्यादा विराधिता' खण्डितेत्यर्थः ॥ ३९ ॥
संखेवेणं मए सोम!, वन्नियं गुरुलक्षणं । गच्छस्स लक्खणं धीर!, संखेवेणं निसामय ॥ ४०॥ । | संखे०॥ सङ्केपेण' विस्तराभावेन मया 'हे सौम्य' हे विनेय ! 'वर्णितं' प्ररूपितमित्यर्थः गृणाति-वदति तत्त्वमिति गुरुस्तस्य लक्षणं-चिह्नम् । अथेति शेषः 'गच्छस्य' मुनिवृन्दस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे धीर ! सङ्केपेण 'निशामय' आकर्णयेति ॥ ४०॥ । गीअत्थे जे सुसंविग्गे, अणालस्सी दवए । अक्खलियचरित्ते सययं, रागदोसविवज्जिए.॥४१॥
निट्ठवियअट्ठमयहाणे, सोसिअकसाए जिइंदिए । विहरिजा तेण सद्धिं तु, एउमणवि केवली ॥४२॥ X गीअ०॥ निढ॥ गीत-सूत्रमर्थस्तस्य व्याख्यानं तद्येन युक्तो गीतार्थः यः 'सुसंविग्गे'त्ति अत्यर्थं संवेगवान् ना *विद्यते आलस्यं वैयावृत्त्यादौ यस्यासौ 'अनालस्यः' आलस्यरहित इत्यर्थः दृढानि-सुनिश्चलानि प्रतानि-महानतलक्षणानि |
यस्यासी दृढव्रतः, अस्खलितम्-अतीचाररहितं चारित्रं सप्तदशभेदं यस्यासी अस्खलितचारित्रः 'सततं' अनवरतं रागद्वेष
दीप
अनुक्रम
[३९]
SAGAR
~ 28~