________________
आगम
(३०-वृ)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------ मूलं ||३६|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[३०-वृ), प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति:
बारलघु
प्रत सूत्रांक ||३६||
दीप अनुक्रम [३६]
श्रीगच्छा- बोलिही'ति गमिष्यति 'काल' समयादिलक्षणः, ते संविग्नपाक्षिकाः पूज्या विज्ञेया इति ॥३६॥ ये एवंविधा न नामाचास्युस्तेषां स्वरूपमाह
द्वियोः शिक्षा'वृत्तौ तीआणागयकाले केइ होहिंति गोयमा ! सूरी। जेसि नामग्गहणेऽवि होइ नियमेण पच्छितं ॥ ३७॥ वश्यकता । तीआ०॥ अतीते कालेऽनागतकाले च 'केचित्' अनिर्दिष्टनामानोऽभूवन्निति शेषः 'होहिंति' भविष्यन्ति वर्तमानेऽपि
१५ दि काले सन्ति हे गौतम ! 'सूरयः' आचार्यपदनामधारकाः, येषां परिचयकरणादिकं दूरे आस्तां 'नामग्रहणेऽपि' अमुक
देवदत्ताख्यसूरिरित्यपि कथ्यमाने भवति निश्चयेन प्रायश्चित्तमिति, तथा चोक्तं श्रीमहानिशीथपञ्चमाध्ययने-"इत्थं हैI
चायरियाणं पणपण्णं होंति कोडिलक्खाओ । कोडिसहस्से कोडीसए य तह एत्तिए चेव ५५५५५५०००००००० ॥१॥ लाएतेसि मज्झाओ एगे न बुड्डेइ गुणगणाईण ॥” इति ॥ ३७॥
जओ-सहरीभवंति अणविक्खयाइ जह भिववाहणा लोए।पडिपुच्छाहिं चोयण तम्हा उगुरू सया भयइ ॥३८॥ 8 जओ-स०॥जओत्ति भिन्नपदं यतो भणितं-'सइरीत्ति स्वेच्छाचारिणो भवन्ति 'अणविक्खयाइ'त्ति शिक्षारहितत्वेन यथा मृत्यवाहनादयः, तत्र भृत्याः सेवकाः वाहनानि-हस्त्यश्ववृषभमहिषादीनि लोके, तथा विनेयाः गुरूणां कार्य २ प्रति पृच्छाः प्रतिपृच्छास्ताभिः प्रतिपृच्छाभिः 'चोयणेति प्राकृतत्वाद्विभक्तिपरिणामः चोदनादिभिश्च विनेति गम्यं | स्वेच्छाचारिणो भवन्तीत्यर्थः, यस्मात्स्वेच्छाचारिणो भवन्ति तस्मात्प्रतिपृच्छादिभिराचार्यों विनेयानां तुशब्दान्महत्तरा 51 स्वशिष्यणीनां 'सदा' सर्वकालं 'भयइत्ति धातूनामनेकार्थत्वात् 'सत्यापयति' शिक्षा ददातीत्यर्थः ॥ ३८ ॥ किश्च
EACCASCCCCCCCASS+50
~ 27~