SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||२२|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति: प्रत सूत्रांक ||२२|| ॥८॥ दीप श्रीगच्छा-टनो पर्यागलच्छ्रोताः पद्मदवत्, पद्महदे तु जलं निर्गच्छति न त्वागच्छति २ तथा परो नो परिगलतोताः पर्यागलत-| अधमाचाचारलघुश्रोताच, लवणोदधिवत् , लवणे आगच्छति जलं न तु निर्गच्छति ३ अपरस्तु नो परिगलत्श्रोता नो पर्यागलश्रोताच, येस्वरूप मनुष्यलोकादहिः समुद्रवत्, तत्र नागच्छति न च निगेच्छति ४ । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य । 'गा.२३-४ दानग्रहणसद्भावात् १ साम्परायिककोपेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावः कायोत्सर्गादिना ४ाक्षपणापत्तेच, साम्परायिककर्म तु कषायकर्म २ आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाः अप्रतिश्रावि-18 लात् ३ कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात् ४ । यद्वा केवलं श्रुतमाश्रित्य धर्मभेदेन , भङ्गा योज्यन्ते, तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः १ द्वितीयभङ्गपतितास्तु तीर्थकृत् २ तृतीयभङ्गकास्त्वा-12 हालन्दिकाः, तेषां च क्वचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात् ३ प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः ४, कथं ?,18 सम्यक्-सर्वप्रकारेण, तथा समा-अविपरीता पासीति-दृष्टिदर्शनमवलोकनं यस्यासौं समदृष्टिर्भवति, व?-'सर्वकार्येषु' आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः 'सः' पूर्वोक्त आचार्यः 'रक्षति' धत्ते कुमार्गे पतितमिति शेषः, कं?-12 'गच्छं' गणं, किंभूतं ?-सबालाश्च ते वृद्धाश्च सवालवृद्धास्तैराकुल:-सङ्कीर्णस्तं सबालवृद्धाकुलं, किमिव !, चक्षुरिव, यथा 8 |चक्षुर्गादौ पतन्तं जन्तुगणं धत्ते तथाऽयमिति ॥ २२ ॥ अथाधमाचार्यस्वरूपं गाथाद्वयेनाह सीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोएण णिस्सारो॥२३ ।। कुलगामनगररजं पयहिय जो तेसु कुणइ हु ममत्तं । सो नवरि लिंगधारी संजमजोएण निस्सारो ॥२४॥ अनुक्रम RECENS E [२२]] | अथ आचार्यस्य स्वरुपम् कथयते ~ 19~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy