SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||२१|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति: प्रत सूत्रांक ||२१|| दीप अनुक्रम श्रीगच्छा- पिंड०॥"पिण्ड' चतुर्विधाहारलक्षणं 'उपधि' औधिकौपग्रहिकलक्षणं, तत्रौधिकस्त्रिधा-मुखवत्रिका १ पात्रकेशरिका २४चारित्रिलचारलघु-द गुच्छका पात्रप्रस्थापनं ४ चेति चतुर्विधो जघन्यः, पटलानि १ रजत्राणं २ पात्रबन्धः ३ चोलपट्टः ४ मात्रकं ५ रजो- क्षणम् गा. वृपा शाहरणं ६ चेति पनिधो मध्यमः, पतब्रहः १ कल्पत्रयं ४ चेति चतुर्विध उस्कृष्टः, औपग्रहिकोपधिरपि दण्डासनक १ दण्डक २ पुस्तका ३ दिभेदेन त्रिधा स्यात्, विशेषतो जीतकल्पटीकादिभ्यो ज्ञेयमुपधिस्वरूपमिति, 'शय्यां' आचाराङ्गोक्तवदसतिलक्षणां, एतत्रयमुद्गमोत्पादनैषणादोषशुद्धं, तत्रोगमः-पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयः षोडश दोषा उद्गम दोषाः, एते च प्रायेण गृहिभ्यः समुत्पद्यन्ते, प्रायेणेत्युक्त स्वद्रव्यक्रीतस्वभावकीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्तितरूप४ दोषाः साधुनाऽपि क्रियमाणा अवसेया इति १६, उत्पादना-मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिरुपार्जनं तद्वि- II षयाः षोडश दोषाः, साधुसमुत्थाः ते उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात् १५, एषणा-शङ्कितादिभिरन्वेषणं| तद्विषया गृहिसाधुजन्या दश दोषाः एपणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वात् शेषाणां च ४ गृहिप्रभवत्वादिति, 'चारित्ररक्षार्थ' संयमपरिपालनार्थ 'शोधयन्' विशुद्धपिण्डग्रहणार्थमवलोकयन् तदप्राप्ती गुरुलघुदोषाहैनन्वेषयंश्च भवति स 'चारित्री' चारित्रवानित्यर्थः, गुरुलघुदोषस्वरूपं यथा तत्र सर्वगुरु मूलकर्म, तत्र मूलं १८०, एतस्मा चाधाकर्मकं कौंदेशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्यपायाभ्याहृतं लोभपिण्डः अनन्तकायाव्यवहित-| निक्षिप्तपिहितसंहतमिश्रापरिणतच्छर्दितानि संयोजना साङ्गारं वर्तमानभविष्यन्निमित्त चेति लघवो दोषाः, मूलप्रायश्चित्ता-| है चतुर्थतपोवत् १ तेभ्यः कमौदेशिकाद्यभेदः मिश्रप्रथमभेदः धात्रीत्वं दूतीत्वं अतीतनिमित्तं आजीवनापिण्डः वनीपकत्वं [२१] : अत्र चारित्रि-लक्षणं दर्शयते ~ 17~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy