SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (३०-वृ) “गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||१८|| -.............-- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति: प्रत सूत्रांक ||१८|| - दीप अनुक्रम [१८] 'सीसो० ॥ 'शिष्योऽपि' स्वहस्तदीक्षितोऽपि वैरी' शत्रुः स यो 'गुरुं' धर्मोपदेशक 'न बोधयति' हितोपदेशं न ददाति, तशब्दाद्धितोपदेशं दत्त्वा सन्मार्गे न स्थापयति, किंभूतं ?-प्रमादो-निद्राविकथादिरूपः स एव मदिरा-वारुणी प्रमाद-12 | गुरुबोधनं गणिस्वरू. मदिरा तया प्रस्तम्-आच्छादितं तत्त्वज्ञानमित्यर्थः सामाचारीविराधकं, षष्ठाडोक्तशेलकाचार्यवत् येन चातुर्मासिकमपि न ज्ञातमिति ॥ १८ ॥ अथ कथं प्रमादिनं गुरुं बोधयति ? इत्याह [१९-२० तुम्हारिसावि मुणिवर ! पमायवसगा हवंति जइ पुरिसा । तेणऽन्नो को अम्हं आलंयण हुज्ज संसारे ॥१९॥ मी तुम्हा०॥ युष्माशा अपि हे 'मुनिवर ! श्रमणश्रेष्ठ 'प्रमादवशगाः' प्रमादपरवशा भवन्ति 'यदि' चेत् 'पुरुषाः' पुमांसः हतेन कारणेन 'अन्य' पूज्यव्यतिरिक्तः कः 'अस्माकं' मन्दभाग्यानामकृतपुण्यानां प्रमादपरवशानां भवच्चरणारविन्दचच रीकाणां त्यकपुत्रगृहगृहिणीनां आलम्बनं सागरे नौरिव भविष्यति भयङ्करे पीडाकरे शोकभरे दुःखाकरे अपारसंसारे चतु|र्गत्यात्मके पततामिति ॥ १९॥ . नाणमि दंसणंमि य चरणमि य तिमुवि समयसारेसु । चोएह जो ठवेडं गणमप्पाणं च सो अ गणी ॥२०॥ | नाणं. ॥ 'ज्ञाने' अष्टविधज्ञानाचारे 'दर्शने' अष्टविधदर्शनाचारे च 'चरणे' अष्टविधचारित्राचारे च त्रिष्वपि समयसारेषु, चशब्दात्तपआचारे वीर्याचारे च, 'चोपइति प्रेरयति यो 'गणी' सूरिः, किं कर्तुं ?-स्थापयितुं, कं !-'गणं' कुलसमुदायरूपं 'आत्मानं च स्वयं च, चशब्दात् श्रोतृवर्ग च, स च 'गणी' आचार्यः कथितो गणधरादिभिः ॥२०॥ पिंडं उबहिं सिजं उग्ममउप्पायणेसणासुदं। चारित्तरक्खणडा सोहिंतो होइ स चरिती ॥२१॥ %ाऊक गन्ना.२७ अथ 'गणि'स्वरुपम् कथयते ~16~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy