________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
-------------- मूलं [१७...]/गाथा ||८८-११२|| ------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ), प्रकीर्णकसूत्र-[9] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
IP
*1515
-११२||
कथम् !-वकार इवार्थे, इवोत्प्रेक्षते, फुलं-प्रफुलं विकसितमित्यर्थः नीलोत्पलवनं-इन्दीवरकाननम् ॥ ५॥ 'कित्तिय कियन्मात्रं-कियत्प्रमाणं 'वन्नेत्ति वर्णयामि शरीरे-वपुषि, किंभूते ?-अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये-गूथात्मक
इत्यर्थः, वर्चस्कसङ्घाते-परमापवित्रविष्ठासमूहे 'विरागमूले'त्ति विरुद्धोरागः विरागः मनोजराग इत्यर्थः तस्य मूलं-कारणं ४ *कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्य-| सामित्यर्थः तस्य मूलं-कारणं, काष्ठश्रेष्ठेरिव (श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्मादागो न कर्त्तव्यः । स्थूलभद्रवज्रस्वामिजम्बूस्वाम्यादिवत् ॥ ६॥'किमि०' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे'त्ति अशुचिके-अपवि
त्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात् , अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात् , असारे-सारवसार्जिते 'सेयमलपचडमिति दुर्गन्धस्वेदमलचिगचिगायमाने, एवंविधे शरीरे हे जीवाः! यूयं निर्वेद-वैराग्यं बजत-IA
गच्छत, विक्रमयशोनृपस्येवेति ॥७॥ 'दंतम०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकार-4 मलग्रहणसूचनार्थः लालामलबहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्ये वपुषि को रागः॥८॥'को सड देहे-शरीरे कः अभिलाषः-वाञ्छा ?, किंभूते ?-शटनपतनविकिरणविध्वंसनच्यवनमरणधर्म, तत्र शटनं कुष्ठादिनाऽङ्ग-2 ल्यादेः पतनं बाहादेः खड्गच्छेदादिना विकिरणं-विनश्वरत्वं विध्वंसनं-रोगज्वरादिना जर्जरीकरणं च्यवनं-हस्तपादादेर्देशक्षयः मरणं-सर्वथा क्षयः, पुनः किंभूते ?-कुथितकठिनकाष्ठभूते-विनष्टकर्कशदारुतुल्ये ॥९॥'कागसु० देहे को । रागः ?, किंभूते ?-काकश्वानयोः-घूकारिभषणयोः भक्ष्ये-खाद्ये कृमिकुलभक्के च व्याधिभक्के च मत्स्यभक्ते च क्वचिन्मच्चु-2
%8
%
दीप
अनुक्रम [१०९-१३३]
A5
~85~