________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
------- मूलं [११,,,/गाथा ||३१-४१|| -- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-८), प्रकीर्णकसूत्र-[9] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
तं. वै.प्र.
गा.४१
-४१||
धुवा ॥३॥ (३४) चउत्थी उ बला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं, जइ भवे 8
दशदशा निरुवहवो ॥४॥(३५) पंचमी उ दसं पत्तो, आणुपुबीए जो नरो। समत्थोऽत्थं विचिंतेउं, कुटुंबं चाभि- स.१२ गच्छइ ॥५॥(३६) छट्ठीओ हायणी नामा, जं नरो दसमस्सिओ। विरजह उ कामेसुं, इंदिएसु य हायइ ॥ ६॥ (३७) सत्तमी य पवंचा ओ, जं नरो दसमस्सिओ । निच्छुभइ चिकणं खेलं, खासई य8 खणे खणे ॥ ७॥ (३८) संकुइयवलीचम्मो, संपत्तो अट्ठमीदसं । नारीणं च अणिट्ठो य, जराए परिणामिओ॥ ८॥ (३९) नवमी मुम्मुही नाम, जं नरो दसमस्सिओ। जराघरे विणस्संते, जीवो वसइ अका
मओ॥९॥ (४०) हीणभिन्नसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ सुयई, संपत्तो हादसमी दसं ॥१०॥(४१) ना 'आउसो ए' हे आयुष्मन्! एवम्-उक्तप्रकारेण जातस्य-उत्पन्नस्य जन्तोः-जीवस्य क्रमेण-अनुक्रमेण दश दशा-दशा-10
वस्थाः, दशवर्षप्रमाणा प्रथमा दशा-अवस्था १ दशवर्षप्रमाणा द्वितीया दशाऽवस्था २ इत्येवं दश दशाः, एवं-वक्ष्यमाणप्रकारेण 'आहिजंतीति आख्यायन्ते-कथ्यन्ते, तद्यथा-'बाला १ किड्डा २' इत्यादिगाथा, बालस्येयमवस्था धर्मधर्मिणोरभेदात् बाला १, क्रीडाप्रधाना दशा क्रीडा २, मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूता-12
वेव समर्थो यस्यां दशायां सा मन्दा ३, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला ४, प्रज्ञा-चाञ्छिताधेसम्पा-| दादनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात् दशा प्रज्ञा ५, हापयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति
दीप
अनुक्रम [४३-५४]
GANAGAR
~34 ~