________________
आगम
(२८-व)
"तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
------------- मूलं [७]/गाथा ||१७...|| -------- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-८], प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
||१७..||
तं. वै. प्र. असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तद्भावनाभावितः८, 'एयंसित्ति एतस्मिन् 'ण' इति गर्भस्थस्यै
वाक्यालङ्कारे चेत्-यदि 'अन्तरंसित्ति सङ्घामकरणावसरे कालं-मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, व देवेषू॥ १२॥
नरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिः नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम! जीवो गर्भगतः सन् । त्पादः नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिन्नोत्पद्यते ॥ पुनीतमो वीर प्रश्नयतीत्याह| जीवेणं भंते! गभगए समाणे देवलोगेसु उववजिजा, गोअत्धेगइए उव० अत्धेगनो उव० सेकेणटेणं भंते ! एवं वुचइ-अत्थेगइए उ०अत्थेगइए नो उ०?, गोयमा! जेणं जीवे गभगए समाणे सन्नी पंचिंदिए सबाहिं। पज्जत्तीहिं पजत्तए वेउधियलद्धीए ओहिनाणलदीए तहारूवस्स समणस्स वा माहणस्स चा अंतिए एगमवि | आयरियं धम्मियं सुबयणं सुचा निसम्म तओ से भवइ तिवसंवेगसंजायसद्धे तिवधम्माणुरायरत्ते,से णं जीवे धम्मकामए १ पुषणकामए २ सग्गकामए ३ मुक्खकामए ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए|
३ मुक्खकंखिए ४ धम्मपिवासिए १ पुषणपिवासिए २ सग्गपिवासिए ३ मुक्खपिवासिए ४ तचित्ते १ तम्मणे ६२ तल्लेसे ३ तदज्झवसिए ४ तत्तिवझवसाणे ५ तदप्पियकरणे तयट्ठोवउत्ते ७ तम्भावणाभाविए ८ एयंसि
(चे)अंतरंसि कालं करिजा देवलोएस उववजिजा, से एएणं अटेणं गोयमा! एवं बुच्चइ अत्थेगइए उघव| जिजा अत्थेगइए नो उववजिज्जा (सूत्रं ८)
'जीवे णं भंते ! गम्भगए देव.' जीवो हे भदन्त ! गर्भगतः सन् मृत्वेति शेषः देवलोकेषु उत्पद्यते ?, हे गौतम ! अस्ति
दीप अनुक्रम [२५]
गर्भगत जीवस्य देवलोके उत्पत्ति:
~ 26~