________________
आगम
(२८-वृ)
प्रत
सूत्रांक
[१९..]
||१२२-१२९||
दीप
अनुक्रम
[१४४
-१५१]
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णिः)
मूलं [१९...]/ गाथा || १२२-१२९||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि:
तं.. प्र. १०
Jass Education
गुजाती। रोषः क्षत्रियजातौ द्विजातिजाती पुनर्लोभः ॥ १ ॥ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेर्ष्याचाटुभयार्थदानविनयको धक्षमामार्दवैः । उज्जायौवन भोगसत्यकरुणासस्यादिभिर्वा गुणैर्गृह्यन्ते न विभूतिभिश्च ललना दुःशीलचित्ता यतः ॥ १ ॥ ॥ ४ ॥ ५ ॥ 'एरिसगुण ०' ईदृशगुणयुक्तानां उक्तवक्ष्यमाणलक्षणान्वितानां तासां नारीणां कपिकवत् - वानरवत् (अ) संस्थितमनसां नैव 'भ' भवद्भिः विश्वसितव्यं महिलानां जीवलोके इति ॥ ६ ॥ 'निडन्नयंο' यादृशमिति गम्यते, निर्धान्यकं धान्यकणविवर्जितं 'खलयं'ति धान्यपवित्रीकरणस्थानं तादृशं महिलामण्डलमरमणीयत्वात् सुखधान्यकणाभावाच्च, यादृशं पुष्पैः सुगन्धिकुसुमैर्विवर्जितं चारामं तादृशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात् यादृशा निर्दुग्धिका - दुग्धरहिता धेनुः - गौस्तादृशा भ्रष्टतिनी धर्मध्यानदुग्धाभावात्, तथा लोके अपिशब्दः पूरणार्थे यादृशं 'अतिल्लियं ति सर्वथा तैलांशरहितं पिण्डं-खलखण्डं तादृशं महिला व्याघ्रीमण्डलं परमार्थेन स्नेहतैलविवर्जितत्वात् ॥ ७ ॥ 'जेनंत०' स्त्रीणां येन परमवलभेन सर्वार्थसम्प्राप्तिकारकेणान्तरेण विना लोचनानि प्रफुल्लनेत्राणि तत्क्षणे 'निमिसंति०' सङ्कुचितभावं गच्छन्तीत्यर्थः च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्य कारकेणान्तरेण- विना विकसन्ति- प्रफुल्लनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे०' इति प्राकृतत्वात् तृतीयार्थे सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं कदाचित् स्वबल्लभे ( न प्रवर्त्तते स्ववल्लभे ) सत्यपि कदाचित् तासां चित्तं - स्वमानसं सहस्राकुलं - स्वकान्तव्यतिरिक्त पुरुषान्तरसहस्रेषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत्, अतो मुनिवरैः - रत्नत्रय रक्षण
Pre & Pomonal Use Only
~ 111~
jainelibrary.org