SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (२४-वृ) प्रत सूत्रांक ॥४१ -४८|| दीप अनुक्रम [४१-४८] “चतुःशरण” - प्रकीर्णकसूत्र - १ (मूलं + अवचूर्णि:) - मूलं ||४१-४८|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ २४/वृ] प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णिः निहिमिव दोगचहरं धम्मं जिणदेसिअं वंदे ॥ ४८ ॥ साधु श्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्म शरणं कर्तुं - प्रतिपत्तुमिच्छन्नित्यध्याहार्य, इदं - वक्ष्यमाणं भणति, किंविशिष्टोऽसौ ? - प्रकृष्टो हर्षः प्रहर्षः - वदनविकासादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कशुकस्तेनाश्चिता विभूषिता तनुः शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकचकिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः यद्भणति तदाह-प्रवरसुकृतैः - विशिष्टपुण्यैः प्राप्तं लब्धं सम्यक्त्वदेश विरतिरूपं, धर्ममिति संबन्धः, अर्धपुद्गलपरावर्त्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्न सिद्धिकैः प्राप्यमानत्वात् तथा पात्रैरपि भाग्यवद्भिरपि ब्रह्मदत्तचत्र्यादिभिरिव कैश्चित् नवरीति- पुनरर्थेन प्राप्तं - नासादितं, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवत्र्त्यादिपदानि हि भव्यानामेव भवन्तीति, तमेवंभूतं केवलिभिः केवलज्ञानोपलब्धसमस्ततत्त्वैः प्रकाशितं धर्म- श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति ॥ ४२ ॥ अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह - प्राप्तेनाप्राप्तेनापि लब्धेनालब्धेनापि केनेत्याहयेन जैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखं प्राप्तं, अप्राप्तेनापिच यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्व, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्रातेन धर्मेण सुरसुखं 'तावस जा जोइसिआ चरगपरिचाय बंभलोगो जा' इत्याद्यैर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन तेषामप्यागमे केवलक्रियादिबलेन नवममैवेयकं यावद्गमनश्रवणात्, मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रप For Pale & Pomonal Use Only ~ 31~
SR No.004149
Book TitleAagam 24 V CHATU SHARAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages45
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy