________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[१०३] / गाथा.||-|| ...... मुनि दीपरत्नसागरेण संकलित....."कल्प(बारसा)सूत्रम्" मूलम्
प्रत
सूत्रांक/
गाथांक [१०३]
SACARSACARSACSCRIKACANCY
सुइभूआ तं मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए य विउलेणं पुप्फगंध-२ वत्थमल्लालंकारेणं सक्कारिंति संमाणिति सक्कारित्ता संमाणित्ता तस्सेव मित्तनाइनिययसयणसंबंधिपरियणस्स नायाणं खत्तिआण य पुरओ एवं वयासी ॥ १०३॥-पुधिपि णं देवाणुप्पिया! अम्हं एयंसि दारगंसि गम्भं वकंतंसि समाणंसि इमेयारूवे अब्भथिए |चिंतिए जाव समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए ६ वक्ते, तप्पमिदं च णं अम्हे हिरण्णणं वड्डामो सुवण्णणं धणेणं जाव सावइज्जेणं पीइसक्कारेणं अईव २ अभिवड्डामो, सामंतरायाणो वसमागया य, तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिजं करिस्सामो वडमाणुत्ति ॥१०४॥ता अन्ज अम्ह मणोरहसंपत्ती जाया, तं होउणं अम्हं कुमारे वडमाणे नामेणं ॥१०५॥समणे भगवं महावीरे कासवगुत्तेणं,
ॐॐॐॐॐॐॐॐॐॐॐ
दीप अनुक्रम [१०५]
| भ० महावीरस्य नाम-कथनं एवं तत् कारणानि
~ 60 ~