________________
दशाश्रुत०
छेदसूत्र अन्तर्गत्
प्रत
सूत्रांक/ गाथांक
[८]
दीप
अनुक्रम [८७]
* * * * *%*%
“कल्पसूत्रं (बारसासूत्रं) (मूलम्)
मूलं- सूत्र.[८९] / गाथा ||||
मुनि दीपरत्नसागरेण संकलित ....."कल्प ( बारसा) सूत्रम्" मूलम्
कोट्टागारेणं पुरेणं अंतेउरेणं जणवरणं जसवाएणं वड्डित्था, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारसमुदएणं अईव २ अभिवड्ढित्था, तरणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ ८९ ॥ जप्पभिरं च णं अम्हं एस दारए कुच्छिसि गन्भत्ताए वक्कंते, तप्पभिडं च णं अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं धणेणं धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कुट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाणं वड्डामो, विपुलधणकणगरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइजेणं पीइसक्कारेणं अईव २ अभिवड्डामो, तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिष्पन्नं नामधिजं करिस्सामो वद्धमाणुत्ति ॥ ९० ॥ तरणं समणे भगवं महावीरे माउअणुकंपणट्टाए निच्चले
~ 52~