________________
दशाश्रुत०
छेदसूत्र अन्तर्गत
प्रत
सूत्रांक/ गाथांक
[८]
दीप
अनुक्रम
[८६]
कल्प०
॥ २३ ॥
“कल्पसूत्रं (बारसासूत्रं) (मूलम्)
मूलं- सूत्र.[८८] / गाथा ||||
मुनि दीपरत्नसागरेण संकलित ....."कल्प ( बारसा) सूत्रम्" मूलम्
साहरिए, तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाई पुरापोराणाई महानिहाणाई भवंति, तंजहा पहीणसामिआई पहीणसेउआई पहीणगुत्तागाराई, उच्छिन्नसामिआई उच्छिन्नसेउआई उच्छिन्नगुत्तागाराई, गामागरनगरखे| डकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु सिंघाडएसु वा तिएसु वा चउक्केसु वा चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरट्ठाणेसु वा गामणिद्धमणेसु वा नगरनिद्धमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उज्जाणेसु वा वणेसु वा वणसंडेसु वा सुसाणसुन्नागारगिरिकंदरसंतिसेलोवद्वाणभवणगिहेसु वा सन्निक्खित्ताइं चिट्ठति, ताइं सिद्धत्थरायभवणंसि साहरंति ॥ ८८ ॥ जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए, तं स्यणिं च णं नायकुलं हिरण्णेणं वड्ढित्था सुवणेणं वड्डित्था धणेणं धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं
~ 51~
बारसो
॥ २३ ॥