SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१७] / गाथा ||५|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्राक [५७]] + गाथा 45-1565 तस्स णं इमे एगट्टिया णाणाघोसा णाणावंजणा नामधेजा भवंति, तंजहा-गण काए अ निकाए खंधे वग्गे तहेव रासी अ। पुंजे पिंडे निगरे संघाए आउल समूहे ॥१॥(५) से तं खंधे (सू० ५७) गतार्थम् । 'गण काए'गाहेति, व्याख्या-मल्लादिगणवद्गणः, पृथिवीकायादिवत् कायः, षड्जीवनिकायवन्नि|कायः, श्यादिपरमाणुस्कन्धवत् स्कन्धा, गोवर्गवद् वर्गः, शालिधान्यादिराशिवद् राशिः, विप्रकीर्णपुञ्जीकृतधान्यादिपुञ्जवत् पुञ्जः, गुडादिपिण्डवत् पिण्डः, हिरण्यद्रव्यादिनिकरवन्निकरः, तीर्थादिषु सम्मीलितजनस सातवत् सङ्घाता, राजगृहाङ्गणजनाकुलवदाकुलः, पुरादिजनसमूहवत् समूहा, एते भाषस्कन्धस्य पर्यायवापचका ध्वनय इति गाथार्थः॥१॥'से तमित्यादि निगमनम् ।[इति स्कन्धाधिकारः कथितः ॥ ५७॥ अथ आवश्यकषडध्ययनविवरणं कथ्यते] आवस्सगस्स णं इमे अत्याहिगारा भवंति, तंजहा-सावज्जजोगविरई उक्त्तिण गुणवओ अ पडिवत्ती । खलिअस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥१॥ (६)(सू०५८) आह-नन्वावश्यके किमिति षडध्ययनानि?, अत्रोच्यते, षडाधिकारयोगात्, के पुनस्ते इत्याशङ्कय तदुपदशेनामाह-'आवस्सगस्स णमित्यादि, आवश्यकस्य 'एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथा-'सा ||१|| %A4* दीप अनुक्रम [६३-६५]] 151-51 अत्र आवश्यकस्य षड् अर्थाधिकाराः वर्णयते ~88~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy