SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१२] / गाथा |४...|| .................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अनुयो. मलधारीया क्षेप: प्रत सूत्रांक [४२] ॥४१॥ दीप अनुक्रम [५८] अनोत्तरम्-'अकसिणखंधे से चेवे' त्यादि, न कृत्लोऽकृत्लः स चासौ स्कन्धश्चाहरलस्कन्धो यस्मादन्योऽपि वृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः। कश्चायमित्याह-से चेवेत्यादि, स एव 'तुपएसिए खंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो विप्रदेशिकादिरकृस्लस्कन्ध इत्यर्थः, विप्रदेशिकस्य त्रिप्रदेशिकापेक्षयाऽकृत्स्नत्वात्, त्रिप्रदेशिकस्यापि चतुष्पदेशिकापेक्षयाऽकृत्लत्वाद्, एवं तावद्वाच्यं यावत् काल्यं नापद्यत इति । पूर्व बिप्रदेशिकादि: सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धारोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्लस्कन्धत्वेनोक्ता इति विशेषः । 'सेत'-| शामित्यादि निगमनम् ॥५२॥ अथानेकद्रव्यस्कन्धनिरूपणार्थमाह से किं तं अगदवियखंधे ?, २ तस्स चेव देसे अवचिए तस्स चेव देसे उवचिए, से तं अणेगदविअखंफे, से तं जाणयसरीरभवियसरीवइरित्तेदव्वखंधे, से तं नोआगमओ दव्वखंधे, से तं दव्वखंधे (सू०५३) अनोत्तरम्-'अणेगदवियखंधे तस्स चेवेत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्यैवेत्यत्रानुवर्तमानं स्कन्धमानं संबध्यते, ततश्च तस्यैव यस्य कस्यचित् स्कन्धस्य यो 'देशो-'नखदन्तकेशादिलक्षण: "अपचितों' जीवप्रदेशैविरहितो, यश्च तस्यैव 'देशः' पृष्ठोदचरणादिलक्षण 'उपचितों जीवप्रदेशाप्त इत्यर्थः, ~85~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy