________________
आगम
(४५)
प्रत
सूत्रांक
[४४]
दीप
अनुक्रम
[५० ]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [४४] / गाथा ||४...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
Ja Ecoma in
से किं तं खंधे ?, २ चउव्विहे पण्णत्ते, तंजहा-नामखंधे ठवणाखंधे दव्वखंधे भावखंधे (सू० ४४ )
अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह - 'खंधे चउबिहे' इत्यादि ॥ ४४ ॥ नामवणाओ पुर्वभणिआणुक्रमेण भाणिअव्वाओ (सू० ४५ )
अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण स्वयमेव भावनीयम् ॥ ४५ ॥
किं तं दव्वखं ?, २ दुविहे पण्णसे, तंजहा आगमतो अ नोआगमतो अ, से किं तं आगमओ दव्वखंधे ?, २ जस्स णं खंधेत्ति पयं सिक्खियं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरीखइरित्ते दव्वखंधे ?, २ तिविहे पण्णत्ते, तंजहा- सच्चित्ते अचित्ते मीसए (सू० ४६ ) portersसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीयं, प्राय१] गयाओ प्र
अथ 'स्कन्धस्य नाम आदि चत्वारः निक्षेपाः प्ररुप्यते
For P&False City
~80~