SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [४४] दीप अनुक्रम [५० ] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [४४] / गाथा ||४...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः Ja Ecoma in से किं तं खंधे ?, २ चउव्विहे पण्णत्ते, तंजहा-नामखंधे ठवणाखंधे दव्वखंधे भावखंधे (सू० ४४ ) अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह - 'खंधे चउबिहे' इत्यादि ॥ ४४ ॥ नामवणाओ पुर्वभणिआणुक्रमेण भाणिअव्वाओ (सू० ४५ ) अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण स्वयमेव भावनीयम् ॥ ४५ ॥ किं तं दव्वखं ?, २ दुविहे पण्णसे, तंजहा आगमतो अ नोआगमतो अ, से किं तं आगमओ दव्वखंधे ?, २ जस्स णं खंधेत्ति पयं सिक्खियं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरीखइरित्ते दव्वखंधे ?, २ तिविहे पण्णत्ते, तंजहा- सच्चित्ते अचित्ते मीसए (सू० ४६ ) portersसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीयं, प्राय१] गयाओ प्र अथ 'स्कन्धस्य नाम आदि चत्वारः निक्षेपाः प्ररुप्यते For P&False City ~80~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy