SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [३८] / गाथा ||३...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८] SSCIEOSECCESC-CGADCALCSC | श्रुतं भावप्रधानं वा श्रुतं भावश्रुतं, तद् द्विविधं प्रज्ञप्तम्-आगमतो नोआगमतश्च ॥ ३८ ॥ तत्राऽऽयभेदनिरूपणार्थमाह से किं तं आगमतो भावसुअं?,२ जाणए उवउत्ते, से तं आगमतो भावसुअं (सू०३९) अत्रोत्तरं-श्रुतंपदार्थज्ञस्तत्र चोपयुक्त आगमतः-आगममाश्रित्य भावश्रुतं, श्रुतोपयोगपरिणामस्य सद्भा-19 यात् तस्य चाऽऽगमत्त्वादिति भावः, से तमित्यादि निगमनम् ॥ ३९ ॥ अथ द्वितीयभेद उच्यते से किं तं नोआगमतो भावसुअं?, २ दुविहं पण्णत्तं, तंजहा-लोइअं लोगुत्तरिअं च (सू०४०) अत्रोत्तरम्-'नोआगमओ भावसुअं दुविहं पण्णत्तं, लोइयं लोउत्तरिअमित्यादि ॥ ४० ॥ अनाऽऽयभेदनिरूपणार्थमाह से किं तं लोइअं नोआगमतो भावसुअं?, २ जं इमं अण्णाणिएहि मिच्छदिट्ठीहिंसच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं रामायणं भीमासुरुकं कोडिल्लयं घोडयमुहं सगडभद्दिआउ कप्पासिअं णागसुहुमं कणगसत्तरी वेसियं वइसेसियं बुद्धसासणं ॐ5-06 दीप अनुक्रम [४२] Jatichan ~ 74~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy