________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [३७] / गाथा ||३...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो मलधा
वृत्तिः
प्रत
श्रुतनि
रीया
क्षेपः
सूत्रांक
॥३५॥
[३७]
दीप अनुक्रम
त्यज्य रसो गृह्यते, तत्र च कश्चिद् योगः प्रक्षिप्यते, ततस्तेन यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच धौताद्यवस्थासु मनागपि कथश्चिद्रागं न मुश्चन्ति, से तमित्यादि निगमनम् । अथ चतुर्थों भेद उच्यते-से किं तमित्यादि, अनोत्तरम्-वालयं पंचविहमित्यादि, वालेभ्यः-ऊरणिकादिलोमभ्यो जातं वालज, तत् पञ्चविधं प्रज्ञप्त, तद्यथा-ऊर्णाया इदमौर्णिकम् , उष्ट्राणामिदमौष्टिकम्, एते दे अपि प्रतीते, ये मृगेभ्यो इखका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोमिकम्, उन्दुररोमनिष्पन्न कौतवं, ऊर्णादीनां यदुद्धरितं किहिसं तनिष्पन्नं सूत्रमपि किटिसम् , अथवा एतेषामेवोर्णादीनां बिकादिसंयोगतो निष्पन्नं सूत्रं किहिस, अथवा उक्तशेषाश्वादिलोमनिष्पन्न किसिं 'से तमित्यादि निगमनम् । अथ पञ्चमो भेदो|ऽभिधीयते-से किं तमित्यादि, वल्काजातं वल्कजं, तच सणप्रभृति, कचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवादिदेशप्रसिद्धं, 'से तमित्यादि निगमनम् । उक्तं पश्चविधमण्डजादिसूत्रं, तणने चोक्तं ज्ञशरीरभव्यशरीरब्यतिरिक्तं द्रव्यश्रुतम्, अतस्तदपि निगमयति-से तं जाणगे'त्यादि, एतद्भणने च समर्थितं । नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयति-से तं नोआगम' इत्यादि, एतत्समर्थने च समर्थितं द्विविधमपि3 द्रव्यश्रुतमतस्तदपि निगमयति-से तं वसुअमित्यादि ॥३७॥ अथ भावश्रुतनिरूपणार्थमाह
से किं तंभावसुअं?,२ दुविहं पपणतं, तंजहा-आगमतो अनोआगमतो अ (सू०३८) अनोत्तरम्-'भावसुअं दुविहमित्यादि, विवक्षितपरिणामस्य भवनं भावः स चासौ श्रुतं चेति भाव-13
[४१]
अत्र भावश्रुतस्य भेद-प्रभेदयुक्तं विस्तृतं वर्णनं क्रियते
~73~