SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................... मूलं [३५] / गाथा ||३...|| .................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: वृत्तिः प्रत श्रुतनिक्षेपः रीया सूत्रांक [३५] दीप अनुक्रम [३९] अनुयो० द्रव्यश्रुतं ज्ञशरीरद्रव्यश्रुतं, श्रुतमिति यत्पदं तदर्धाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं| मलधा- तज्ज्ञशरीरद्रव्य श्रुतमित्यर्थः। ननु यदि जीवविप्रमुक्तमिदं कथं तीस्य द्रव्यश्रुतत्वं ?, लेष्ट्रादीनामपि तत्प्र सकात्, तत्पुद्गलानामपि कदाचित् श्रुतकर्तृभिः गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाऽऽह-'सेवागयमित्यादि, शेषोऽत्रावयवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत्, श्रुतामिलापतो वाच्यः, यावत् 'सेतमित्यादि निगमनम् ।। ३५ ॥ द्वितीयभेदनिरूपणार्थमाह से किं तं भविअसरीरदव्वसुअं?, २ जे जीवे जोणीजम्मणनिक्खंते जहा दव्वाव स्सए तहा भाणिअव्वं जाव से तं भविअसरीरदव्वसुअं (सू०३६) अत्र प्रतिवचा-'भविअसरीरव्वसुअं जे जीवें' इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायाहः तद्योग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतं, किं द पुनस्तदिति, अनोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत् पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरं द्रव्यश्रुतमित्यर्थः । शेषं ब्यावश्यकवत् श्रुताभिलापेन सर्व वाच्यं, यावत् ‘से त'मित्यादि निगमनम् ॥ ३६ ॥ तृतीयभेदपरिज्ञानार्थमाह SEARCH ~69~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy