SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................... मूलं [३३] / गाथा ||३...|| .................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: 58 प्रत सूत्रांक [३३] दीप अनुक्रम मानवादागमत:-आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थः। शेषोऽत्राक्षेपपरिहारादिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवत् द्रष्टव्या, अत एव सूत्रेऽप्यतिदेशं कुर्वता 'जाव कम्हा , जइ जाणए' इत्यादिना पर्यन्तKIनिर्दिष्टानां शब्दनयानां सम्बन्धी सूत्रालापको गृहीतः । एतच काश्चिदेव वाचनामाश्रित्य व्याख्यायते. वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते, 'से तमित्यादि निगमनम् ॥ ३३ ॥ उक्तमागमतो द्रव्यश्रुतम् , इदानीं नोआगमतस्तदेवोच्यते से किं तं नोआगमतो दव्वसुअं?, २ तिविहं पण्णत्तं, तंजहा-जाणयसरीरदव्वसुअं भविअसरीरदव्वसुअं जाणयसरीरभविअसरीरवइरित्तं दव्वसुअं (सू०३४) A अत्र निर्वचनम्-नोआगमओ दब्बसुअंतिविहमित्यादि 'जाणयसरीर भविअसरीर० जाणयसरीरभविअसरीरवइरित दव्वसुअं॥ ३४ ॥ अत्राऽऽद्यभेदज्ञापनार्थमाह से किं तं जाणयसरीरदव्वसुअं?, २ सुअत्तिपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअचाविअचत्तदेहं तं चेव पुव्वभणिअं भाणिअव्वं जाव से तं जाणयसरी रदव्वसुअं (सू०३५) अनोत्तरम्-'जाणयसरीरदश्वसुयं सुअत्ती'त्यादि, ज्ञातवानिति शस्तस्य शरीरं तदेवानुभूतभावत्वाद् [३७] ~68~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy