________________
आगम
(४५)
“अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
....... मूलं [१] / गाथा ||-|| ..... मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
ACCESSkse
[१]
३-३-११३ )इति वचनात् भावसाधना, ज्ञायते परिच्छिचते बस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं, जानाति खविषयं परिच्छिनत्तीति वा ज्ञान-ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जीवखतत्त्वभूतो बोध इत्यर्थः, 'पञ्च-181 विहंति' पश्चेति-सङ्खयावचनो विधानानि विधा:-भेदाः पञ्च विधा अस्येति पञ्चविधं-पश्चप्रकारमित्यर्थः, 'पण्णतंति' प्रज्ञप्तमर्थतस्तीर्थकरैः सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मनः स्वमनीषिका परिहृता भवति, अथवा प्राज्ञात्-तीर्थकरादाप्त-प्रासं गणधरैरिति प्राज्ञाप्तम्, अथवा-प्रा:-गणधरैस्तीर्थकरादात्तंगृहीतमिति प्राज्ञातं, प्रज्ञया वा भव्यजन्तुभिराप्त प्राप्त प्रज्ञासं, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, हखत्वं सर्वत्र प्राकृतवादित्यवयवार्थी, अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभिः प्रज्ञसमिति सम्बन्धः, कति-12 विधमिति, अत्रोच्यते, पञ्चविधमिति ॥ तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह-तंजहेत्यादि' तद्यथेत्युपन्यासार्थः, आभिनियोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुख्थे । नीति नैयत्ये, ततश्चाभिमुखो-वस्तुयोग्यदेशावस्थानापेक्षी नियत-इन्द्रियाण्याश्रित्य खखविषयापेक्षी बोधः अभिनिबोध इति भावसाधना, खार्थिकतद्धितोत्पादात्स एवाभिनिबोधिकम् , अभिनिबुध्यते आत्मना स इत्यमिनिबोध इति कर्मसाधनो वा, अभिनिवुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनियोधिकमिति तथैव, आभिनिबोधिकं च तद् ज्ञानं चाभिनिवोधिकज्ञानम्-इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः । अवर्ण-श्रुतम् अभिलापप्लावितार्थग्रहणखरूप उपलब्धिविशेषः, श्रुतं च तद् ज्ञानं च श्रुतज्ञा
दीप अनुक्रम
~6~