________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
मूलं [१५३] / गाथा ||१२४-|| ............
(४५)
प्रत
सूत्रांक
[१५३]
गाथा
15-161545675453
4%A4-%1564255454
||१||
पितः । अत्र च प्रस्तुते आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि क्षायोपशमिकभावरूपत्वात् पूर्वोक्तेस्वानुपूादिभेदेषु क समयतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तरन्यन्त्र तथैव दर्शनात्, तच सुखावसेयत्वादिकारणात् सूत्रे न निरूपित, सोपयोगत्वात् स्थानाशून्यत्वार्थ किञ्चिद्वयमेव निरूपयामः-तत्र सामायिकं चतुर्विंशतिस्तव इत्यागुत्कीर्तनविषयत्वात्सामायिकाध्ययनमुत्कीर्तनानुपूी समवतरति, तथा गणनानुपूया च, तथाहि पूानुपूा गण्यमानमिदं प्रथम, पश्चानुपूर्ध्या तु षष्ठम्, अनानुपूयों तु द्वयादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तं, नानि च औदयिकादिभावभेदात्षण्णामपि प्रागुक्तम्, तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्त्वात् क्षायोपशमिकभावनानि समवतरति, आह च भाष्यकार:-"छब्बिहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणकखओवसमयं तयं सव्वं ॥१॥ प्रमाणे च द्रव्यादिभेदैः प्राग्निीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति, उक्तं च-"देब्वाइचउम्भेयं पमीयए जेण तं पमाणंति । इणमझयणं भावोत्ति भाव[प]माणे समोयरइ ॥१॥" भावप्रमाणं च गुणनयसङ्ख्याभेदतनिधा प्रोक्तं, तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारो, नयप्रमाणे तु यद्यपि-आसज उ सोयारं नए नयविसारओ बूया' इत्यादिवचनात् कचिन्नयसमवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचारा
१पनिधनानि भाव क्षायोपशमिके भुरी समयतरति । यस्मात् श्रुतज्ञानावरणक्षयोपशम तकत्सनम् ॥1॥१व्यादिचतुर्द प्रमीयते येन तत्प्रभाषमिति । इयमध्ययनं भाव इति भावप्रमाणे समवत्तरति ॥ २॥ ३ आसाथ तु श्रोतारं मयान नयविशारयो बूयात.
दीप अनुक्रम [३२२-३२४]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~500~