SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः ) मूलं [१५३] / गाथा ||१२४-|| प्रत सूत्रांक [१५३] गाथा अनुयो समोआरेणं आयभावे समोयरइ तदुभयसमोआरेणं सव्वदब्वेसु समोअरई आयभावे वृत्तिः मलधाअ । एत्थ संगहणीगाहा-कोहे माणे माया लोभे रागे य मोहणिजे अ । पगडी उपकमे रीया भावे जीवे जीवत्थिकाय दव्वा य ॥१॥ से तं भावसमोआरे । से तं समोआरे । से समवता० ॥२४८॥ तं उबक्कमे । उवक्कम इति पढमं दारं (सू० १५३) एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतारः सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव, अथ भावसमवतारं विचक्षुराह-से किं तं भावसमोआरेत्यादि, इहौदायिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृताः, तत्राहकारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायायां प्र|क्षिप्य क्षपयतीति मानस्य मायायां समवतारः, मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति माघाया: लोभे समवतारः, एयमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यं, लोभात्मकत्वात्तु रागस्य लोभो रागे समवतरति, रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयि18 कौपशमिकादिभाववृत्तित्वात् षट्सु भावेषु, भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि जीवास्तिकायभेदत्वात् |॥२४८॥ जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्त्वात्समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरू ||१|| दीप अनुक्रम [३२२-३२४] 534 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~ 499~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy