SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१५१] / गाथा ||१२२...|| अनुयो वृत्ति मलधारीया SEEKAS प्रत ॥२४४॥ सूत्रांक [१५१] यदा सासयादयः प्रतिपादयन्ति तदेवं (पं) परसमयवक्तव्यता, यदा तु जैनास्तदा खसमयवक्तव्यता, ततश्चासौ खसमयपरसमयवक्तव्यतोच्यते। अथ वक्तव्यतामेव नयैर्विचारयन्नाह-इआणिं को नओं इत्यादि,अत्र नैगम- उपक्रमे व्यवहारी त्रिविधामपि वक्तव्यतामिच्छता, नैगमस्यानेकगमत्वाद्व्यवहार परस्य तु लोकव्यवहारपरत्वात्, लोके | वक्तव्य च सर्वप्रकाराणां रूढत्वादिति भावः, काजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, खपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह-तत्थ णं जा सा इत्यादि, तृतीयवक्तव्यताभेदे याऽसौ खसमयवक्तव्यता गीयते सा खसमयं प्रविष्टा, कोऽर्थः?-प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितस्वात् सूत्रगतिवैचित्र्यादा न पृथगुक्त इति । त्रयः शब्दनया:-शब्दसमभिरूडैवंभूताः शुद्धतमत्वादेकां खसमवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते, कस्मादित्याह-यस्मात् परसमयोऽनर्थः, इत्यादि, इत्थं चेह योजना कार्या-नास्ति परसमयवक्तव्यता, परसमयस्थानर्थवादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवात्मेत्यनर्थप्रतिपादकत्वाद, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्ते, उक्तं |च-"जो चिंतेह सरीरे नत्थि अहं स एव होइ जीवोत्ति । न हु जीबंमि असंते संसयउप्पायओ अण्णो १ यश्चिन्तयति शरीरे नास्म्यहं स एव भवति जीव शति । नैव जीवेऽसति संशयोत्पादकोऽन्यः ॥ १॥ दीप E अनुक्रम [३१८] ASE ॥२४४॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~491~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy