SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ....... मूलं [१५०] / गाथा ||११९-१२२|| प्रत सूत्रांक [१५०] गाथा: असख्येयकेपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तापद यावदुत्कृष्टं स-1 पीयेयकमानीतं, तमिश्च यदेकं रूपं पूर्वमधिकं दर्शितं तद् यदा तत्रैव राशी प्रक्षिप्यते तदा जघन्यं परी तासङ्ख्येयकं भवति । तेण पर'मित्यादि सूत्र, ततः परं परीतासख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्टं परीतासङ्ख्येयकं न प्रामोति, शिष्यः पृच्छति-कियत्पुनरुत्कृष्टं परीतासन्ख्येयकं भ-2 ४वति?, अनोत्तरं-जहएणयं परीत्तासंखेज्जय'इत्यादि, जघन्यं परीतासङ्ख्येयकं यावत्प्रमाणं भवतीति शेषः,४ लातावत्यमाणानां जघन्यपरीतासङ्ख्येयकमात्राणां-जघन्यपरीतासङ्ख्येयकगतरूपसङ्ख्यानामित्यर्थः, राशी-1 नामन्योऽन्यमभ्यासः-परस्परं गुणनाखरूप एकेन रूपेणोनमुत्कृष्टं परीतास-ख्येयकं भवति, इदमत्र हृदयं प्रत्येक जघन्यपरीतासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुलाणितैयाँ राशिर्भवति, स एकेन रूपेण हीन उत्कृष्ट परीतासडूख्येयकं मन्तव्यम् । अत्र सुखप्रतिपयर्थमुदाह-18 शरणं दर्यतेजघन्यपरीतासङ्ख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः पञ्चैव वाराः पञ्च पश्च व्यपस्थाप्यन्ते, तथाहि-५५५५५, अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प कल्पनया एतावन्मानः सद्भावतस्त्वसख्येयरूपों राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं संपद्यते, सायदा तु तदप्यधिकं रूपं गण्यते तदा जघन्य युक्तासस्येयकं जायते, अत एवाह-'अहवा जहण्णयं जुत्ता ||-II दीप अनुक्रम [३११-३१७] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: | अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~ 480~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy