________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
मूलं [१५०] / गाथा ||११९-१२२||
(४५)
प्रत
अनुयोग
मलधा
वृत्तिः उपक्रमे प्रमाणद्वारं
सूत्रांक
रीया
[१५०]
॥२३८॥
गाथा:
खेजयं होइ, आवलिआवि तत्तिआ चेव, तेण परं अजहएणमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्तासंखिजयं न पावइ । उक्कोसयं जुत्तासंखेजयं केवइअं होइ ?, जहण्णएणं जुत्तासंखेजएणं आवलिआ गुणिआ अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेजयं होइ, अहवा जहन्नयं असंखेज्जासंखेजयं रूवूणं उक्कोसयं जुत्तासंखेजयं होइ । जहाणयं असंखेज्जासंखेजयं केवइअं होइ?, जहन्नएणं जुत्तासंखेजएणं आवलिआ गुणिआ अण्णमण्णब्भासो पडिपुण्णो जहएणयं असंखेजासंखेजय होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेजय होइ, तेण परं अजहण्णमणुकोसयाई ठाणाइं जाव उक्कोसयं असंखेज्जासंखेजयं ण पावइ । उक्कोसयं असंखेजासंखेज्जयं केवइअं होइ ?, जहएणयं असंखेजासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं असंखेजासंखेजयं होइ, अहवा जहण्णयं परिताणतयं रूवूणं उक्कोसयं असंखेजासंखेजयं होइ।
CLACK
॥ २३८॥
दीप अनुक्रम [३११-३१७]
655AEX
मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
| अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~479~