SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ...... मूलं [१५०] / गाथा ||११९-१२२|| (४५) प्रत सूत्रांक [१५०] गाथा: ||-II अनुयो भिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् 'जाणयसरीरभविअसरीरवहरित्ते दब्वसंखे तिविहे पणत्ते' इत्यादि, इह यो जीवो मृत्वाऽनन्तरभवे शब्बेघु उत्पत्स्यते स तेष्ववद्वायुष्कोऽपि जन्मदिना-13 उपक्रम रीया दारभ्य एकभविकः स शङ्ख उच्यते, यन्त्र भवे वर्तते स एवैको भवः शङ्खपूत्पत्तेरन्तरेऽस्तीतिकृत्वा, एवं शङ्खमा प्रमाणद्वारं योग्य बद्धमायुष्कं येन स बदायुष्का, शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्या॥२३॥ |दिनीचीत्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः, तदेष त्रिविधोऽपि भावशलताकारणत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते, ययेवं द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत्, नैवं, तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात् , तत्कारणस्यैव द्रव्यत्वाद्, इदानीं त्रिविधमपि शङ्ख कालतः क्रमेण निरूपयन्नाह-एगभविए णं भंते ! इत्यादि, एकभविकः शङ्को भदन्त ! एकभविक इति व्यपदेशेन 18|कालतः कियचिरं भवतीति, अनोत्तरं-जहण्णण' मित्यादि, इदमुक्तं भवति-पृथिव्याद्यन्यतरभवेऽन्तर्मुहते। दजीवित्वा योऽनन्तरं शोपुत्पद्यते सोऽन्तर्मुहर्तमेकभविकः शङ्खो भवति, यस्तु मत्स्यायन्यतमभवे पूर्वकोटी जीवित्वैतेपुत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे लभ्यते, अन चान्तर्मुहर्तादपि हीनं जन्तूनामायुरेव नास्तीति माजघन्यपदेऽन्तर्मुहुर्तग्रहणं, यस्तु पूर्वकोट्यधिकायुष्कः सोऽसङ्ख्यातवर्षायुष्कबाहेवेष्वेवोत्पद्यते न शोष्चि-IP॥२३१॥ |त्युत्कृष्टपदे पूर्वकोट्युपादानम् , आयुर्वन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्व दीप अनुक्रम [३११-३१७] JamaicannKI Ourmboryang मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: | अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~465~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy