SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ....... मूलं [१५०] / गाथा ||११९-१२२|| (४५) प्रत सूत्रांक [१५०] गाथा: ||-|| बद्धाउएत्ति कालओ केवच्चिरं होइ ?, जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीतिभागं, अभिमुहनामगोए णं भंते! अभिमुहनामगोएत्ति कालओ केवञ्चिरं होइ ?, जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहत्तं । इयाणी को णओ के संखं इच्छइ-तत्थ णेगमसंगहववहारा तिविहं संख-इच्छंति, तंजहा-एगभविअं बद्धाउअं अभिमुहनामगोतं च, उज्जुसुओ दुविहं संखं इच्छा, तंजहा-बद्धाउअंच अभिमुहनामगोतं च, तिणि सद्दनया अभिमुहणामगोत्तं संखं इच्छंति, से तं जाणयसरीरभविअसरी रवइरित्ता दव्वसंखा । से तं नोआगमओ दव्वसंखा । से तं दव्वसंखा। सङ्ख्यानं सङ्ख्या संस्थायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं सयाप्रमाणम् , इह च सङ्ख्याशब्देन सङ्ख्याशङ्ख-13 योद्धयोरपि ग्रहणं द्रष्टव्यं, प्राकृतमधिकृत्य समानशब्दाभिधेयखात्, गोशन्देन पशुभूम्यादिवत्, उक्तं च -"गोशब्दः पशुभूम्यप्सु, वाग्दिगर्थेप्रयोगवान् । मन्दप्रयोगे दृष्ट्यम्बुवावर्गाभिधायकः ॥१॥" एवमिहापि संखा इतिप्राकृतोक्तो सङ्ख्या शङ्खाश्च प्रतीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नामस्थापनाद्रव्यादिविचारेऽपि प्रक्रान्ते सङ्ख्या शङ्खा वा यत्र घटन्ते तत्तत्र प्रस्तावज्ञेन खयमेव योज्यमिति। 'से किं तं नामसंखे'त्यादि, सबै पूर्वा दीप अनुक्रम [३११-३१७] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: | अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~464~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy