________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१४८] / गाथा ||११८...||
अनुयो० मलधा
रीवा
प्रत
॥२२८॥
सूत्रांक [१४८]
पश्चानां प्रदेश इति, तन्न भवति-न युज्यते, कस्माद् ?, यदि यथा पश्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामा-| वृत्तिः न्यम्-एकं भवति, तद्यथा-हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुं-पञ्चानां प्रदेश इति, उपक्रमे इदमुक्तं भवति-यथा केषाञ्चित्पश्चानां पुरुषाणां साधारणं किश्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मा-प्रमाणद्वार |स्तिकायादिद्रव्याणां ययेकः कश्चित्साधारणः प्रदेशः स्यात्तदेयं वाचोयुक्तिघंटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदे-14 शभेदात्, तस्मान्मा भण पश्चानां प्रदेशः, अपि तु भण-पञ्चविधः पञ्चप्रकारः प्रदेशः, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह-'धर्मप्रदेश' इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यणसि पश्चविधः प्रदेशः, तन्न भवति, कस्मादू?, यस्माद्यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः पञ्चविधः प्राप्सः, शब्दादत्र वस्तुव्यवस्था, शब्दाचैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविधः प्रदेश प्रामोति, तस्मान्मा भण-पञ्चविधः प्रदेशः, किन्वेवं भण-भाज्यः प्रदेशः, स्थाहर्मस्येत्यादि, इदमुक्तं भवतिभाज्यो-विकल्पनीयो बिभजनीयः प्रदेशः, कियद्भिर्विभागैः?-स्थाद्धर्मप्रदेश इत्यादि पश्चभिः, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्वार्थक्रियाऽसाधकत्वात् प्रस्तुतनयमतेनासत्त्वादिति । एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद्भणसि-भाज्य: प्रदेशः, तन्न भवति, कुतो?, यतो यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिधर्मास्तिकायादिप्रदेशः स्याद्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्थादू, इत्थमपि भजनाया अ
दीप अनुक्रम [३१०]
X
॥२२८॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~ 459~