________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
मूलं [१४६-१४७] / गाथा ||११५-११८||
(४५)
प्रत
सूत्रांक
[१४६-१४७]
SSSSDAASRASAMS*
पणत्ते, तंजहा-सुत्तागमे अत्थागमे तदुभयागमे । अहवा-आगमे तिविहे पण्णत्ते, तंजहा-अत्तागमे अणंतरागमे परंपरागमे, तित्थगराणं अस्थस्स अत्तागमे गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे गणहरसीसाणं सुत्तस्स अणंतरागमे अस्थस्स परंपरागमे, तेण परं सुत्तस्सवि अत्थस्सवि णो अत्तागमे णो अणंतरागमे परंपरागमे,
से तं लोगुत्तरिए, से तं आगमे, से तं णाणगुणप्पमाणे। गुरुपारम्पर्येणागच्छतीत्यागमः, आ-समन्ताद्गम्यन्ते-ज्ञायन्ते जीवादयः पदार्था अनेनेति वा आगमः, अयं *च द्विधा प्रज्ञप्तः, तद्यथा-'लोहएत्यादि, इदं चेहैव पूर्व भावश्रुतं विचारयता व्याख्यातं, यावत् से तं लो
इए, से किं तं लोगुत्तरिए आगमेत्ति, 'अहवा आगमे तिविहे' इत्यादि, तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चा) एवाथोंगमा, सूत्रार्थोभयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमविविधः प्रजप्तः, तद्यथा-आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमो, यथा तीर्थकराणामर्थस्यात्मागमः, खयमव केवलो(लेतो)पलब्धेः, गणधराणां तु सूत्रस्यात्मागमः, खयमेव ग्रथितत्वादू, अर्थस्यानन्तरागमः, अनन्तरमेव तीर्थंकरादागतवाद, उक्तं च-"अत्थं भासइ अरहा मुत्तं गंधति गणहरा निउण"मित्यादि, गणधरशिष्याणां
अर्ध भाषते भईन् सूत्र प्रश्नन्ति गणधरा निपुणम् ।
गाथा:
||-||
दीप अनुक्रम [३००-३०९]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~440~