SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: वृत्तिः प्रत सूत्रांक [१४६-१४७] अनुयो मलधा- रीया ॥२१८॥ गाथा: भावनीया, सर्ववैधम्र्य तु न कस्यचित्केनापि संभवति, सत्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात् , तैर-1 प्यसमानत्वेऽसत्यप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह-तथापि तस्य तेनैवीपम्यं क्रियते | उपक्रमे यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि, आह-नीचेन नीचसदृशं कृतमित्यादि हुवता साधर्म्यमेवोक्तंप्रमाणद्वार स्थान वैधयं, सत्यं, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचः, ततः सकलजगद्विल-18 क्षणप्रवृत्तत्वविवक्षया वैधर्म्यमिह भावनीयम्, एवं दासागुदाहरणेष्वपि वाच्यम् । 'से तं सव्ववेहम्मे इत्यादि निगमनत्रयम् । से किं तं आगमे?, २ दुविहे पण्णत्ते, तंजहा-लोइए अलोउत्तरिए अ । से किं तं लोइए?, २ जण्णं इमं अण्णाणिएहिं मिच्छादिट्टीपहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं रामायणं जाव चत्तारि वेआ संगोवंगा, से तं लोइए आगमे। से कि लोउतरिए?.२ जपणं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपञ्चप्पण्णमणागयजाणएहिं तिलुक्कवहिअमहिअपूइएहिं सव्वण्णूहिं सव्वदरसीहिं पणीअं दुवालसंगं गणिपिडगं, तंजहा-आयारो जाव दिट्रिवाओ । अहवा आगमे तिविहे प |--|| ROCCCCCCCOLOG दीप अनुक्रम ३१८॥ [३०० -३०९] अथ 'आगम' शब्दस्य अर्थ एवं भेदस्य कथनं क्रियते ~ 439~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy