SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................. मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक अनुयो [१४६-१४७]] मलधारीया प्रमाणद्वार ॥२१५॥ गाथा: ||-|| मो संझा रत्ता पणिट्रा (द्धा) य॥१॥ वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिजइ जहा-सुवुट्टी भविस्सइ, से तं अणागयकालगहणं । एएसिं चेव विवजासे तिविहं गहणं भवइ, तंजहा-अतीयकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं से किं तं अतीयकालगहणं?, नित्तिणाई वणाई अनिष्फण्णसस्सं वा मेइणी सुक्काणि अ कुंडसरणईदीहिअतडागाई पासित्ता तेणं साहिजइ जहा-कुवुटी आसी, से तं अतीयकालगहणं । से किं तं पडुप्पण्णकालगहणं ?, २ साई गोअरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा-दुभिक्खे वइ, से तं पडुपण्णकालगहणं । से किं तं अणागयकालगहणं?, २ धूमायंति दिसाओ संविअमेइणी अपडिबद्धा । वाया नेरइआ खलु कुवुटीमेवं निवेयंति ॥१॥ अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता ते णं साहिज्जइ जहा-कुबुटी भविस्सइ, से तं अणागयकालगहणं, से तं विसेसदिटुं, से तं दिटुसाहम्मवं, से तं अणुमाणे । दीप अनुक्रम [३०० ॥२१५॥ ~ 433~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy