SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४६ अनुयो मलधारीया -१४७] ॥२१२॥ गाथा: ||-|| डकारणं, से तं कारणेणं । से किं तं गुणेणं?, २ सुवणं निकसेणं पुष्फ गंधेणं लवणं वृत्तिः रसेणं मइरं आसायएणं वत्थं फासेणं, से तं गुणेणं। से किं तं अवयवेणं १, २ महिसं उपक्रमे सिंगेणं कुक्कुडं सिहाएणं हत्थिं विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसं खुरेणं वग्धं प्रमाणद्वार नहेणं चमरिं वालग्गेणं वाणरं लंगुलेण दुपयं मणुस्सादि चउपयं गवमादि बहपयं गोमिआदि सीहं केसरेणं वसहं कुकुहेणं महिलं वलयवाहाए, गाहा-परिअरबंधेण भडं जाणिज्जा महिलिअं निवसणेणं । सित्थेण दोणपागं कविं च एक्काए गाहाए ॥१॥ से तं अवयवेणं । से किं तं आसएणं?, २ अग्गिं धूमेणं सलिलं बलागेणं बुडिं अब्भविकारेणं कुलपुतं सीलसमायारेणं-[इगिताकारितेशैंयैः, क्रियाभिर्भाषितेन च। नेत्रवत्र विकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥] से तं आसएणं । से तं सेसवं । अनु-लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मीयते-परिच्छियते वस्त्वनेनेति अनुमानं, तच विविध-पूर्ववत् शे-14 २१२॥ १ विषाणं तु कोलभदन्त योरित्यभिधाननाममासोकदन्तोऽयों विषाणस्य. दीप अनुक्रम [३००-३०९] ~427~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy