________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........ मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
....
प्रत
सूत्रांक
[१४६
-१४७]]
अनुयो० मलधा
रीया ॥२११॥
गाथा:
||-||
२तिविहे पण्णत्ते, तंजहा-ओहिणाणपञ्चक्खे मणपजवनाणपञ्चक्खे केवलणाणपञ्चक्खे,
वृत्तिः से तं णोइंदियपच्चक्खे, से तं पञ्चक्खे ।
उपक्रमे
प्रमाणद्वारं जीवस्य गुणा-ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणं, तच ज्ञानदर्शनचारित्रगुणभेदानिधा, तत्र ज्ञानरूपोटा यो गुणस्तद्रूपं प्रमाणं चतुर्विधं, तद्यथा-प्रत्यक्षमनुमानमुपमानमागमः, तत्र 'अशू व्याप्ता बित्यस्य धातोर-12 इनुते-ज्ञानात्मना अर्थान् व्यामोतीति अक्षो-जीवः 'अश भोजने इत्यस्य वा अनाति-भुङ्गे पालयति वा सवार्थानित्यक्षो-जीव एवं प्रतिगतम्-आश्रितमक्षं प्रत्यक्षमिति, अत्यादयः कान्तायर्थे द्वितीयये (का० रू०४३०)ाति समासः, जीवस्यार्थसाक्षात्कारिखेन यद् ज्ञानं वर्तते तत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्थात्, दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्ष ज्ञानमिति दर्शनात्, ततो यथादर्शितस्तत्पुरुष ए-14 वायं, तच्च प्रत्यक्षं द्विविधम्-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, अत्रेन्द्रियं-श्रोत्रादि तन्निमित्त-सहकारिकारणं यस्योत्पित्सोस्तदलिङ्गिक शब्दरूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम्, इदं चेन्द्रलक्षणजीवात् परं व्यतिरिक्तनिमित्तमाश्रिस्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं
१तभित्तं प्र.
दीप अनुक्रम [३००-३०९]
X
॥२११
~425~