SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४६ -१४७] गाथा: ||-|| कांशपरिच्छित्तयः त एवं प्रमाणं नयप्रमाण, सख्यानं सन्ख्या सैव प्रमाणं सख्याप्रमाणं, नयसङ्ख्ये अपि गुणस्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते, तत्र गुणप्रमाणं द्विधाजीवगुणप्रमाणं च अजीवगुणप्रमाणं च, तत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह-से किं तं अजीवगुणप्पमाणे इत्यादि, एतत्सर्वमपि पाठसिद्धं, नवरं परिमण्डलसंस्थानं घलयादिवत्, वृत्तमयोगोलकवत्, व्यस्रं त्रिकोणं शृङ्गाटकफलवत्, चतुरस्रं समचतुष्कोणम् , आयतं-दीर्घमिति। से किं तं जीवगुणप्पमाणे?, २ तिविहे पण्णत्ते, तंजहा-णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे । से किं तं णाणगुणप्पमाणे ?, २ चउविहे पण्णत्ते, तंजहा-पच्चक्खे अणुमाणे ओंवम्मे आगमे । से किं तं पञ्चक्खे ?, २ दुविहे पण्णत्ते, तंजहा-इंदिअपञ्चक्खे अ णोइंदिअपञ्चक्खे अ । से किं तं इंदिअपच्चक्खे ?, २ पंचविहे पण्णत्ते, तंजहा-सोइंदिअपच्चक्खे चक्खुरिंदियपच्चक्खे घाणिदिअपच्चक्खे जिभिदिअपञ्चक्खे फासिंदिअपञ्चक्खे, से तं इंदियपच्चक्खे । से किं तं णोइंदियपच्चक्खे ?, KAROSECSROSROSAROSAROSek दीप अनुक्रम [३००-३०९]] अनु. ३६ ~424~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy