SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [ १४५ ] दीप अनुक्रम [२९९] अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [१४५] / गाथा ||११४... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः मेताः सद्भूततयाऽसङ्ख्येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, 'अहव ण'मित्यादि, अथवा अतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घनः अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः, तदेवं भुवन॑पत्यादिचिरेषाऽसङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोन्नेयं यावत् 'से तं खेत्तपलिओवमेति । तदेवं 'समयावलियमुहुत्ते त्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छ्रासादयो व्याख्याताः कालविभागाः, अत आह- 'से तं विभागणिष्फण्णे'त्ति, एवं च समर्थितं कालप्रमाणमित्याह - 'से तं कालप्पमाणेति ॥ १४५ ॥ अथ भावप्रमाणमभिधित्सुराह- से किं तं भावप्पमाणे १, २ तिविहे पण्णत्ते, तंजहा - गुणप्पमाणे नयप्पमाणे संखप्पमाणे (सू० १४६) । से किं तं गुणप्पमाणे १, २ दुविहे पण्णत्ते, तंजहा- जीवगुणप्पमाणे अजीवगुणप्पमाणे अ । से किं तं अजीवगुणप्पमाणे ?, २ पंचविहे पण्णत्ते, तंजहा - वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमासे किं तं वण्णगुणपमाणे ?, २ पंचविहे पण्णत्ते, तंजहा-कालवण्णगुणप्पमाणे १ नारकादिचिभ्य एषा प्र. For P&Praise City ~ 422 ~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy