SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अनुयो प्रत सूत्रांक रीया [१४५] दीप योजनशतानां यो वर्गस्तद्रूपो यः प्रतिभागः-अंशः, कस्येत्याह-प्रतरस्य, इदमुक्तं भवति-सङ्ख्येययोजनशत- वृत्तिः वर्गमूलं प्रतरस्य भागं योकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपहियते, यदिवा तावति भागे एकैक- उपक्रमे स्मिन् व्यन्तरेऽवस्थाप्यमाने सर्वोऽपि प्रतरः पूर्यते । ज्योतिषकसूत्रेऽपि 'तासि णं सेढीणं विक्खभसूई' खयमेव प्रमाणद्वारं दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचे सख्येषगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्ख्येयगुणवेन महादण्डके पठितत्वाद्, इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादमीषां सङ्ख्येयगुणहीनन्याभिधानात्, तदाह-'बेछप्पन्नंगुलसयवग्गपलिभागों'त्ति षट्पञ्चाशदधिकाङ्गुलशतद्वयवर्गरूपं प्रतिभाग-12 प्रतरस्यांशं यद्यकैको ज्योतिषकोऽपहरति तदा सर्व प्रतरमपहरन्ति, प्रत्येक स्थाप्यमाना वा तावति प्रतिभागे सर्व प्रतरं पूरयन्ति, व्यन्तरेभ्य एते सख्येयगुणत्वाबहवः, ततो व्यन्तरोक्तप्रतरप्रतिभागक्षेत्रखण्डायधोक्तकरूपतया सख्येयगुणहीनेन खल्पेनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वा इति भावः । वैमानिक-12 सूत्रेऽपीस्थमेव, नवरं वैमानिकाः प्रज्ञापनायां भवनपतिनारकव्यन्तरज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसख्ये-18 यगुणहीनाः पश्यन्ते, अतो विष्कम्भसूच्या विशेषः, तमाह-तासि णं सेढीण'मित्यादि, तासां श्रेणीनां विष्कम्भसूचिरकुलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन गुणितम्, इदमुक्तं भवति-अङ्गुलप्रमाणे प्रतरक्षेत्रे सद्भावतोऽसख्येया अपि कल्पनया द्वे शते षट्पञ्चाशदधिके श्रेणीमा भवतः २५६, अत्र प्रथमवर्गमूलं १६|| द्वितीयं ४ तृतीयं २, तन्त्र द्वितीयं धर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं, जाता अष्टी, एष अनुक्रम [२९९]] ~421~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy