________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१४५] / गाथा ||११४...|| . मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो.
वृत्तिः
मलधा
प्रत सूत्रांक [१४५]
रीया
॥१९९॥
दीप
कल्पनया किल दश सहस्राणि, तानि च तैरेव गुणितानि, ततोऽसत्कल्पनया दशकोटिसन्ख्याः , सद्भावतस्त्वनन्तानन्तसलयो जीववाँ भवति, तस्यानन्तगुणकल्पनया शततमे भागे एतानि वर्तन्ते, अतः सद्भा- उपक्रमे वतोऽनन्तान्यपि किल दशलक्षसख्यानि तानि सिद्धानि, किं कारणं जीववर्गसख्यान्येव न भवन्ति ?,प्रमाणद्वार उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैभिद्यन्ते तानि तान्यसङ्ख्येयकालावं तं परिणाम परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अतः प्रतिनियतकालावस्थायित्वादुत्कृष्टतोऽपि यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते नाधिकानीत्यलमतिविस्तरेण । 'केवइया णं कम्मए' इत्यादि, तैजसकार्मणयोः
समानस्वामिकत्वात्सर्वदैव सहचरितत्वाच समानव वक्तव्यतेति । तदेवमोघतः पञ्चापि शरीराण्युक्तानि, साकाम्प्रतं तान्येव नारकादिचतुर्विशतिदण्डके विशेषतो विचारयितुमाह
नेरइयाणं भंते! केवइया ओरालिअसरीरा पं०?, गो०! दुविहा पण्णता, तंजहाबद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं नत्थि, तत्थ णं जे ते मुक्केल्लया ते जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, नेरइयाणं भंते! केवइया वेउव्विअसरीरा पं०?, गो०! दुविहा पपणत्ता, तंजहा-बद्धेल्लया य मुक्केलया य, तत्थ णं जे ते बद्धलगा ते णं असंखिजा असंखिजाहिं उस्सप्पिणीओस
अनुक्रम [२९९]]
~401~