________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४५]
KASAHERE
दीप
शास्त्रान्तरे जघन्यतः समयं उत्कृष्टतस्तु षण्मासान्यावदभिहितम्, अत उक्तं-बद्धानि कदाचित् सन्ति कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एक द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्वं, द्विप्रभृत्या नवभ्यः समयप्रसिद्ध्या पृथक्त्वमुच्यते, मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्थानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् । तथैव तैजसान्याह-केवइया णं भंते! तेयगे'त्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतो|ऽनन्तोत्सर्पिण्यवसर्पिणीसमपराशिसख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि द्रब्यतः सिद्धेभ्योऽन-12 न्तगुणानि अनन्तभागन्यूनसर्वजीवस-ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात्, नन्वौदारिकस्यापि खामिनो विद्यन्तेऽनन्ता न च तान्येतावत्सलयान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्यतिरश्चामेव भवति, तत्रापि। साधारणशरीरिणामनन्तानामेकैकमेय, इदं चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसरूयानि भवन्ति, संसारिणश्च जीवाः सिद्धेश्योऽनन्तगुणाः, अत एतान्यपि सिद्धेश्योऽनन्तगुणान्युक्तानि सर्वजीवसङ्ख्यां तु न प्रामुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अतः सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहि-17 तानि, मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यतः सर्वजीवेश्योऽनन्तगुणानि, तर्हि जीवराशिनैव जीवराशिगुणितो जीवर्गो भण्यते, एतावत्सल्यानि तानि भवन्ति ?, नेत्याह-'जीववग्गस्स अणंतभागो'त्ति, सर्वजीवाः सद्भावतोऽनन्ता अपि|
अनुक्रम [२९९]]
भन.१४
~ 400~