SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१४२] / गाथा ||१११-११२|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४२]] अनुयो। मलधा रीया ॥१९१॥ वृत्ति उपक्रमे प्रमाणवारं गाथा: ||-II भंते! महाविमाणे देवाणं केवइ० पण्णता?, गो० ! अजहएणमणुकोसेणं तेत्तीसं सागरोवमाई । से तं सुहुमे अद्धापलिओवमे । से तं अद्धापलिओवमे (सू० १४२) सूत्रसिद्धमेव यावन्मनुष्यसूत्रं, नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उस्कृष्टतवान्तर्मुहर्तमेव स्थितिः, ततः परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भाषनीयम् । व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठसिद्धान्येव, नवरमेतेषां पर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, ततः परमवश्यं पर्याप्तत्वसंभवादेव भावनीयं, अवेयकसूत्रे चाधस्तनास्त्रयोऽधस्तनौवेयकशब्देनोच्यन्ते, मध्यमास्तु वयो मध्यमवेयकशब्देन, उप-IN |रितनास्तु श्रय उपरितनवेयकशब्देन, पुनरप्यधस्तनेषु त्रिषु प्रस्तटेषु मध्येऽधस्तनः प्रस्तटोऽधस्तनाधस्तनौवे-| यकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्वधस्तनोपरिमशब्देन, एवं मध्यमेष्यपि त्रिषु प्रस्तटेषु मध्येऽधस्तनप्रस्तटो मध्यमाधस्तनौवेयकशब्देनाभिधीयते मध्यमस्तु मध्यममध्यमशब्देन उपरितनस्तु मध्यमोपरितनशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यमउपरिमोपरिमशब्दवाच्यता भावनीयेति ॥ १४२॥ से किं तं खेत्तपलिओवमे?, २ दुविहे पण्णत्ते, तंजहा-सुहुमे अ वावहारिए अ, तत्थ णं जे से सुहुमे से टप्पे, तत्थ णं जे से ववहारिए से जहानामए पल्ले सिआ जोअणं दीप अनुक्रम [२८९-२९२] १९१॥ lation अस्य सूत्रस्य क्रम: १४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् '१४२' इति क्रम मुद्रितं ~385~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy