________________
आगम
(४५)
“अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................................... मूलं [१४] / गाथा ||१...|| ............... मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
अनुयो० मलधा
रीया
सूत्रांक [१४]
॥ १७॥
दीप अनुक्रम
स्सयं दव्वावस्सयाणि वा, से एगे दव्वावस्सए, उज्जुसुअस्स एगो अणुवउत्तो आगमतो एगं दव्वावस्सयं पुहृत्तं नेच्छइ, तिण्हं सदनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ?, जइ जाणए अणुवउत्ते न भवति जइ अणुवउत्ते जाणए ण भवति, तम्हा
णत्थि आगमओ व्वावस्सयं से तं आगमओ दव्वावस्सयं (स०१४) इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, 'नत्थि नएहिं विहुणं सुत्तं अस्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥१॥ इति वचनात्, अत इदमपि द्रब्यावश्यक नयश्चिन्त्यते, ते च मूलभेदानाश्रित्य नैगमायः सप्त, तदुक्तम्-'नेगमसंगहबवहार उजुसुए चेव होई बोद्धब्वे । सद्दे य समभिरूढे एवंभूते य मूलनया ॥१॥" तत्र नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह -'नेगमस्सेत्यादि सामान्यविशेषादिप्रकारेण नैकः अपि तु बहवो गमा-वस्तुपरिच्छेदा यस्यासी निरुक्तविधिना ककारस्य लोपागमः, सामान्यविशेषादिप्रकारः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः, तस्य-नगमस्यैको देवदत्तादिरनुपयुक्त आगमत एक द्रव्यावश्यक, दो देवदत्तयज्ञदसावनुपयुक्तौ आगमतो दे द्रव्यावश्यके, यो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किंबहुना?, एवं यावन्तो देवदत्ताद
१ नास्ति नयेविहीन सूत्रमच जिनमते किचित् । भासाद्य तु श्रोतारं मयान नयविशारदो शूपात ॥१॥ २ नैगमः सेग्रहो व्यवहार फजुसूत्रथैव भवति बोधब्बः । शब्दक्ष समभिरूड एवम्भूतब मूलमयाः ॥१॥
[१५]
AMROACK
॥१७॥
~37~