SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१३९] / गाथा ||१०७-११०|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३९] गाथा: ||--|| लातु या उत्तिष्ठन्ति ता याहिक्या त्रिभिस्तु ज्याहिक्या, कथंभूत इत्याह-संसृष्ट' आकर्ण पूरितः 'सन्निचितः' प्रचयविशेषानिबिडीकृतः, किंबहुना ?, एवंभूतोऽसौ भृतो येन तानि वालाग्राणि माग्निदेहेत्न वायुरपहरेत, अतीव निचितवादग्निपचनावपि न तत्र क्रमेते इत्यर्थः, 'नो कुहेज'त्तिनो कुथ्येयुः प्रचयविशेषादेव शुषिराभावात् वायोरसम्भवाच नासारतां गच्छेयुः, अत एव च 'नो परिविद्धंसेज'त्ति कतिपय-12 परिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरन्नित्यर्थः, अत एव च 'नो पूइत्ताए हब्बमागच्छेजत्ति न पूतिखेन कदाचिदप्यागच्छेयुः-न कदाचिदुर्गन्धितां प्राप्नुयुरित्यर्थः, 'तओ कति तेभ्यो वालाग्रेभ्यः समये समये एकैकंद वालाग्रमपहत्य कालो मीयते इति शेषः, ततश्च 'जावइएण' मित्यादि, यावता कालेन स पल्यः 'क्षीणों वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा 'नीरएत्ति निर्गतो रजाकल्पसूक्ष्मवालाग्रो-18 |ऽपकृष्टधान्यरजाकोष्ठागारवत्, तथा 'निल्लेवित्ति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारानिर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारबद्, एभित्रिभिः प्रकारैर्निष्ठितो-विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एता वत्कालखरूपं बादरमुद्धारपल्योपमं भवति, एतच पल्यान्तर्गतवालाग्राणां सख्येयत्वात् सङ्ख्येयैः समयैस्त-| जादपहारसम्भवात् समयेयसमयमानं द्रष्टव्यम् । 'से तमित्यादि निगमनम् । व्यावहारिक पल्योपमं निरूप्याथ सागरोपममाह-एएसिं पल्लाण' गाहा, 'एतेषाम् अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्या SEARCHANA दीप अनुक्रम [२८०-२८८] ~366~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy