SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३९] गाथा: II--II दीप अनुक्रम [ २८० -२८८] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं+वृत्तिः) मूलं [१३९] / गाथा ||१०७-११०|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ १८१ ॥ स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकायायुःकालः प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पत्योपममद्वापल्योपमं तथा क्षेत्रम्-आकाशं तदुद्धारप्रधानं पस्योपमं क्षेत्रपल्योपमम् । तत्रायं निरूपयितुमाह- 'से किं लं उद्धा रपलिओ में इत्यादि, उद्धारपल्योपमं द्विविधं प्रज्ञप्तं, तद्यथा-वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामाऋव्यव हारोपयोगित्वाद्व्यावहारिकं चेति, तत्र यत् सूक्ष्मं तत् स्थाप्यं तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्मरूपणायाः, पश्चात् प्ररूपयिष्यते इति भावः । तत्र यसद्व्यावहारिकमुद्धारपल्योपमं तदिदमिति शेषः, तदेव विवक्षुराह - 'से जहानामए' इत्यादि, तद्यथानाम धान्यपत्य इव पल्यः स्यात् स च वृत्तत्वादायामविष्कम्भाभ्यां वैर्घ्यविस्तराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनं ऊर्ध्वमुचत्वेनापि तथोजनं त्रिगुणं सविशेषं 'परिक्वेवेणं' भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्यून षड्भागाधिकत्रिगुणत्वादस्यापि |पल्यस्य किञ्चिश्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः, स पत्यः 'एगाहियवेयाहियतेआहियति षष्ठीबहुवचन लोपादेकाहि कद्वयाहिकञ्याहिकानामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटी नामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाहा यावत्प्रमाण वालाग्रकोट्य उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां १ करोड प्राधान्यान्मात्रात्मनेपदमिति संम्भावना. For P&False Cinly ~365~ वृत्तिः उपक्रमे प्रमाणद्वारं ॥ १८१ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy