SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१३५-१३७] / गाथा ||१०३|| ..... मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३५ उपक्रमे -१३७]] अनुयो० १३६) ॥ से किं तं विभागनिष्फण्णे ?,-समयावलिअमुहत्ता दिवसअहोरत्तपक्खमासा वृत्तिः मलधा य । संवच्छरजुगपलिआ सागरओसप्पिपरिअट्टा ॥ १॥ ( सू० १३७) रीया गतार्थमेव, नवरमिह प्रदेशा:-कालस्य निर्विभागा भागाः, तैर्निष्पन्न प्रदेशनिष्पन्न, तत्रैकसमयस्थितिकः। लाप्रमाणद्वार ॥ १७५॥ परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम् , एवं यावदसङ्ख्येयसमय स्थितिकोऽसख्येयैः कालप्रदेशनिवृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति, प्रमाणता चेह प्रदे-11 शनिष्पन्नद्रव्यप्रमाणवद्भावनीया, विभागनिष्पन्नं तु समयादि, तथा चाह-समयावलिय'गाहा, एतां च दगार्धा स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थ तावदाह से किं तं समए?, समयस्स णं परूवणं करिस्सामि, से जहानामए तुपणागदारए सिआ तरुणे बलवं जुग जुवाणे अप्पातंके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोरुपरिणते तलजमलजुयलपरिघणिभवाहू चम्मेट्रगदुहणमुटिअसमाहतनिचितगत्तकाए उरस्सबलसमपणागए लंघणपवणजइणवायामसमत्थे छेए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतीं पडसाडियं (वा) पट्टसाडियं वा गहाय सयराह CLEASEAX गाथा: दीप अनुक्रम [२७१ ॥१७५।। -२७४] अथ 'समय' वक्तव्यता आरभ्यते ~353~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy