SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१३४] / गाथा ||१००...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] गाथा: ||--|| जहन्नेणं अंगु० अ० उक्कोसेणं जोयणसहस्सं, अपजत्तगसमुच्छिमजलयरपंचिंदियपुच्छा, जहन्नेणं अंगुलस्स असंखिजइभागं उक्कोसेणवि अंगुलस्स अ० पजत्तगसंमुच्छिमजलयर० पुच्छा, गो० जहन्नेणं अं०सं० उक्कोसेणं जोयणसहस्सं, गब्भवतियजलयरपंचिंदियपुच्छा, गो०! जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं जोयणसहस्सं, अपज्जत्तगगब्भ० ज० गो०! जह० अंगु०अ० उक्कोसेणवि अंगु० अ०, पजत्तगगब्भवक्कंतिअजलयरपुच्छा, गो०! जहन्नेणं अंगुलस्स सं० उक्कोसेणं जोअणसहस्सं, चउप्पयथलयरपंचिंदियपुच्छा, गो० जहन्नणं अंगुलस्स अ० उक्कोसेणं छ गाउआई, संमुच्छिमचउप्पयथलयरपुच्छा, गो! जहन्नेणं अंगुलस्स असं० उक्कोसेणं गाउअपुहत्तं, अपजत्तगसंमुच्छिमचउप्पयथलयरपुच्छा, गो०! जहन्नेणं अंगुलस्स अ० उक्कोसेणवि अंगु० अ०, पजत्तगसमुच्छिमचउप्पयथलयरपुच्छा, गो० जहन्नेणं अंगुलस्ससं० उको गाउअपुहुत्तं, गब्भवतिअचउप्पयथलयरपुच्छा, गो०! जहन्नेणं अंगुलस्स अ० उक्को छ गाउआई, दीप अनुक्रम [२५७-२७०] ~336~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy