SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१३४] / गाथा ||१००...|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत * सूत्रांक [१३४] ** गाथा: ||-II अनुयोरजोवायुवनस्पतिष्वङ्गुलासख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौघिकवादरव- वृत्तिः मलधा- नस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽङ्गुलासख्येयभागरूपा, उत्कृष्टतस्तु समुद्रगोतीर्थादिगतपद्मनालाद्या-12 रीया श्रित्य सातिरेकयोजनसहस्रमाना अवगाहना द्रष्टव्या, अत्राह-मनु यदीत्थं भेदतोऽवगाहना चिन्स्यते तदाप्रमाणद्वार नारकासुरकुमारादिष्वप्यपर्याप्तपर्याप्तभेदतः कस्मादसौ न प्रोक्ता, सत्यं, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता 2॥१६६॥ एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तचिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण । अथ द्वीन्द्रियादिपदे अवगाहनामानमाह-तत्रौधिकबीन्द्रियाणां अपर्याप्तानां पर्याप्सानां चेति स्थानत्रये अवगाहनाऽत्र चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात्, सूक्ष्मत्वाभावतो न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादिशश्रादीनामबसेया, एवं श्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामबगन्तव्या, एवं चतुरिन्द्रियेष्वपि, नवरं गब्यूतचतुष्टयं शरीरमानं बहिर्दीपवर्तिनां भ्रमरादीनाम् । अथ पञ्चेन्द्रियतिर्यकपदेऽवगाहनां निरूपयितुमाह पंचेंदियतिरि० महालिआ० पं०?, गो०! जहन्नेणं अं० उक्कोसेणं जोयणसहस्सं, जलयरपंचिदियति० पुच्छा, गो०! एवं चेव, संमुच्छिमजलयरपंचिंदियति. पुच्छा, गो०! SORNSAR ** दीप अनुक्रम [२५७-२७०] ॥१६॥ ~335~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy