SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१३४] / गाथा ||९५-९८|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] गाथा: ||--|| ६ कटपिटकाविक, शेषं तु यदिह कचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति मन्तव्यं । तदेवमात्माङ्गुलेनासे त्मीयात्मीयकालसम्भवीनि वस्तुन्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदछापेक्षयाऽधशब्दो द्रष्टव्यः ॥ इदं चात्माङ्गलं सूच्यङ्गलाविभेदात् त्रिविधं, तत्र देर्येणाङ्कलायता बाहल्यतस्त्वेकप्रादेशिकी नमापदेशश्रेणिः सूख्यङ्गलमुच्यते, एतच सद्भावतोऽसख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यं, तयथा ०००,सूची सूच्यैव गुणिता प्रतराङ्गलम् , इदमपि परमाथेंतोऽसख्ये-है यप्रदेशात्मकम् , असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येक प्रदेश-10 यनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं संपद्यते, स्थापना प्रतरश्च सूच्या गुणितो दैर्येण विष्कम्भतः18 पिण्डतश्च समसळयं घनाङ्गुलं भवति, दैयादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया घन-16 स्येह रूढत्वात्, प्रतराङ्गुलं तु दैयविष्कम्भाभ्यामेव समं, न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः,17 इदमपि वस्तुवृत्त्याऽसख्येयप्रदेशमानम् असत्परूपणया तु सप्तविंशतिप्रदेशात्मकं, पूर्वोक्तसूच्या अनन्त रोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावाद्, एषां च स्थापना अनन्तरनिर्दिष्टनवप्रदेकशात्मकमतरस्याध उपरिच नव नव प्रदेशान् दत्त्वा भावनीया, तथा च वैयविष्कम्भपिण्डस्तुल्यमिदमाप यते। एएसि णं भंते' इत्यादिना सूच्यङ्गलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टव्याख्यानुसारतः सुखा* बसेयैव, तदेतदात्मानुलमिति । अधोत्सेधाकुलनिणेपाथेमाह दीप अनुक्रम [२५७-२७०] ~322~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy